________________
६ यामं ७ सोवीर ८ सुद्धविअडं ९, अंबय १० अंबाडग ११ कविहं १२ ॥ १ ॥ मउलिंग १३ दक्ख १४ दाडिम १५ खज्जुर १६ नालिअर १७ कइर १८ बोर १९ जलं । आमलगं २० चंचा पाणगाई २१, पढमंगभणिआई || २ ||" अत्र ग्रन्थे च तत्र उत्स्वेदिमं - पिष्टजलं पिष्टभृतहस्तादिक्षालनजलं वा १, संस्वेदिमं संसेकिमं वा यत् पर्णाद्युत्काल्य शीतोदकेन सिच्यते २, चाउलोद्गं - तंदुलधावनं ३, तिलोदकं - महाराष्ट्रादिषु नित्वचिततिलधावनं जलं ४, तुषोदकं - व्रीह्यादिधावनं ५, यवोदकं - यवधावनं ६, आयामको -ऽवश्रावण ७, सोवीरं काञ्जिकं ८ शुद्धविकटं- उष्णोदकं, वर्णान्तरादिप्राप्तं शुद्धजलं वा ९ केवलोष्णं तु उसिणवियडे इत्यनैवोक्तं एगे उसिण वियडेत्ति एकमुष्णजलं तदप्यसिक्तं यतः प्रायेणाष्टमोर्ध्व तपस्विनः शरीरं देवताऽधितिष्ठति, भत्तपडिआइक्खिअस्स प्रत्याख्यातभक्तस्यानशनिन इत्यर्थः, परिपूत्ति वस्त्रगलितं अपरिपूते तृणकाष्ठादेर्गले लगनात् अपरिमितेऽजीर्ण स्यात्, सेविअ णं बहुसंपुण्णेनोः वि अ बहुसंपुणे इति तत्र ईषदपरिसमाप्तं सम्पूर्ण - बहुसम्पूर्ण अतिस्तोकतरेण तृण्मात्रस्यापि नोपशमः ॥ २५ ॥
वासावासं प० संखादत्तिअस्स भिक्खुस्स कप्पंति पंचदत्तीओ भोअणस्स पडिगाहित्तए पंच पाणगस्स, अहवा चत्तारि भोयणस्स पंच पाणगस्स, अहवा पंच भोयणस्स चत्तारि पाणगस्स, तत्थ णं एगा दत्ती लोणासायण मित्तमवि पडिगहिया सिया कप्पड़ से तद्दिवसं तेणेव भत्तट्टणं