SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ समाचरी प्रदीपिका ॥१०॥ पज्जोसवित्तए, नो से कप्पइ दुचंपि गा० भ० पा०नि०प०॥ २६ ॥ व्याख्या-वासावासं० पविसत्तए इत्यन्तम् , तत्र सङ्ख्यया उपलक्षिता दत्तयो ग्रस्येति सङ्ख्यादत्तिकस्तस्य लोणासायण त्ति लवणं किल स्लोकं दीयते तावन्मानं भक्तपानस्य गृहाति साऽपि दत्तिर्गफ्यते अतो लवणास्वादनमात्रमपि प्रतिगृहीता दात्तः स्यात्, पञ्चेत्युपलक्षणं तेन चतस्रस्तिस्रो हे एका षट् वा || सप्त वा यथाऽभिग्रहं वाच्याः, पानकस्य भोजने भोजनस्य पानके न क्षेप्याः ॥२६॥ वासावासं पज्जोसविआणं नो कप्पइ निग्गंधाण वा निग्गंथीण वा जाव उवस्सयाओ सत्तघरंतरं संखडिं संनियट्टचारिस्सइत्तए, एगे पुण एवमाहंसु नो कप्पइ जाव उवस्सयाओ परेणं संखडिं सनिअट्टचारिस्सइत्तए, एगे पुण एवमाहंसु नो कप्पइ जाव उवस्सयाओ परंपरणे संखडिं संनियट्टचारिस्सइत्तए ॥ २७ ॥ व्याख्या-वासावासमित्यादितः....संनिअट्टचारिस्सइत्तए इत्यन्तम् तत्र उपाश्रयात्-शय्यातरगृहादारभ्य यावत्सप्तगृहान्तरं-सप्तगृहमध्ये संखडिं ति संस्क्रियते इति संस्कृतिः-ओदनपाकस्तां गन्तुं न कल्पतेभिक्षार्थ तत्र न गच्छेदित्यर्थः, तेषां गृहाणां सन्निहिततया साधुगुणहतहृदयत्वेनोद्गमादिदोषसम्भवात् एतावता-शय्यातरगृहमन्यानि च षडासन्नगृहाणि वर्जयेदित्युक्तं, कस्य न कल्पते इत्याह-सन्निअट्टचारिस्स ॥ १० ॥ . A
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy