SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ कल० दीपिका ॥ ६॥ डिगाहित्तए नो से कप्प दावित्त ॥ १५ ॥ व्याख्या – बासावासमित्यादित.....नो से कप्पर दावित्तए इत्यन्तम्, तत्र गुरुणोक्तं स्वयं प्रतिगृहीयाः ग्लानायान्यो दास्यति नायं वाऽथ भोक्ष्यते ततः प्रतिगृहीतुं कल्पते न ग्लानाय दातुम् ॥ १५ ॥ वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वुत्तपुव्वं भवइ, दावे भंते पडिग्गाहेहि भंते ! एवं से कप्प दावित्तए वि डिग्गाहित्तए वि ।। १६ ।। व्याख्या- वासावासमित्यादितः.... पडिग्गाहित्तए इत्यन्तम्, तत्र अथ गुरुणोक्तं स्याद् भदन्त ! दद्याच ग्लानाय प्रतिगृहीयाश्च यदद्य त्वमक्षमोऽसीति ततो द्वयं कल्पते ॥ १६ ॥ वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंधीण वा हट्टाणं आरुग्गाणं बलिअसरीराणं इमाओ नवरसविगईओ अभिक्खणं अभिक्खणं आहारितए तं जहा खीरं १ दहिं २ णवणीअं३ सप्पि ४ तिल्लं ५ गुडं ६ महुं ७ मज्जं ८ मंसं ९ ॥ १७ ॥ व्याख्या – वासावासमित्यादितो....मंसं इत्यन्तम् तत्र हृष्टानां - तरुणत्वेन समर्थानां युवानोऽपि केचि - त्सरोगाः स्युरित्याह-आरोग्यमस्त्येषामित्यप्रत्यये आरोग्यास्त्येषां एतेऽपि केचित् कृशाङ्गाः स्युरित्याह समाचारी ॥ ६॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy