Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 340
________________ कल प्रदीपिका समाचारी ॥८॥ उवज्झायवेयावच्चेण वा तवस्सिवेआवच्चेण वा गिलाणवेआवच्चेण वा खुड्डएण वा' खुडिआए वा । अर्वजणजायएण वा ॥ २० ॥ व्याख्या-वासावासमित्यादितो....अव्वंजणजाएण वेत्यन्तम् , तत्र नित्यमेकाशनिनः एगं गोअरकालं एकस्मिन् गोचरचर्याकाले सूत्रार्थपौरुष्यनन्तरमित्यर्थः, गाहावइकुलं गृहस्थवेश्म भक्तार्थ णण्णल्थेत्यादि, | ण अलङ्कारे अन्यत्राचार्यवैयावृत्त्यात् तबर्जयित्वेत्यर्थः, यद्वा एकवारभुक्तेन यदि तत्कर्तुं न पारयति तदा विरपिं भुङ्क्ते, तपसा वैयावृत्त्यं गरीयः एवमुपाध्यायादिष्वपि वाच्यम् , अव्वंजणजायएणं तिन व्यञ्जनानि कूर्चकक्षादिरोमाणि जातानि यस्यासावव्यञ्जनजातस्ततः स्वार्थे कस्तस्मात् क्षुल्लकादन्यत्र द्विरपि भुञानस्य न दोषः, यदा वैयावृत्त्यमस्यास्तीत्यभ्रादित्वादप्रत्वये वैयावृत्त्यः आचार्यश्च वैयावृत्त्यश्चाचार्यवैयावृत्यौ ताभ्यामन्यत्र एवमुपाध्यापादिष्वपि आचार्यादीना विभॊजनस्याऽपि आज्ञा ॥ २० ॥ वासावास पज्जोसवियस्स चउत्थभत्तिअस्स भिक्खुस्स अयं एवइए विसेसे जं से पाओनिक्खम्म पुवामेव वियडगं भुचा पिच्चा पडिग्गहगं संलिहिअ संपमज्जिय से य संथरिज्जा कप्पा से तदिवसं तेणेव भत्तह्रण पज्जोसवित्तए से अ नो संथरिज्जा एवं से कप्पइ दुचंपि गाहवाकुलं | भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ २१ ॥ ॥८॥

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376