Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 322
________________ कल्प प्रदीपिका ॥ १४५ ॥ द्वारेणैहीत्युक्तः श्रीर्यतस्तत आयान्ती सुन्दति वदंस्तत्र द्वात्रिंशन् मोदकान् लब्ध्वाऽऽगतः, द्वात्रिंशच्छिष्याः अस्माकम् परम्परया भविष्यन्तीति गुरुरपि निमित्तमग्रहीत् । प्रथमलाभत्वाद् गुरुक्त्या तेषु साधूनां दत्तेषु पुनः परमान्नमानीय स्वयं बुभुजे, लब्धिसंपन्नत्वात् बालग्लानादीनामाधारश्च जज्ञे । ततस्तस्य गच्छे त्रयः पुष्पमित्राः दुर्बलिकापुष्प १ घृतपुष्प २ वस्त्रपुष्प ३ मित्राश्चत्वारश्च महाप्रज्ञा दुबेलिकापुष्पमित्र १ वन्ध्य २ फल्गुरक्षित ३ गोष्ठामाहिलाः ४ बभूवुः । एकदा चेन्द्रः श्रीसीमन्धरवचसा कालकसूरिवत् श्रीआरक्षितसूरीन परीक्ष्य नत्त्वा शालाद्वारं पराव गतः ततस्तैर्मेधाहानिं विभाव्य सूत्रस्य चतुर्द्धाप्यनुयोगः पृथग् पृथग् व्यवस्थापित इत्यार्थरक्षितसूरिस्वरूपं ॥ थेरस्स णं अज्जरक्वस्स कासवगुत्तस्स अज्जनागे येरे अंतेवासी गोअमसगुत्ते ८, थेरस्सणं अज्जनागस्स गोधूमसगुत्तस्स अज्जजेहिले धेरे अंतेवासी वासिसगुत्ते ९, थेरस्स णं अज्जजेहिलस्स वासिट्ठसगुत्तस्स अज्जविन्हू थेरे अंतेवासी माढरसगुत्ते १०, थेरस्स णं अज्ज - विन्हुस्स माढरसगुत्तस्स अज्जकालए थेरे अंतेवासी गोयमसगुत्ते ११, थेरस्स णं अज्जकाल - गोमत इमे दुवे थेरा अंतेवासी गोयमसगुत्ता धेरै अज्जसंपलिए १२, धेरै अज्जभद्दे, एएसिं दुन्हवि थेराणं गोयमसगुत्ताणं अज्जबुड़े थेरे अंतेवासी गोयमसगुत्ते १३, थेरस्स णं अज्जवुस्स गोयमसगुत्तस्स अज्जसंघपालिए थेरे अंतेवासी गोयमसगुत्ते १४, थेरस्स णं स्थविरा. वली ॥ १४५ ॥

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376