Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
भावस्थापना-क्रोधादीनां विवेकः इर्याभाषा समित्यादिषु चापयोगः ॥७॥८॥ वासावासं पज्जोसवियाणं कप्पइ निगंथाण वा निग्गंथीण वा सवओ समंता सकोसं जोअणं
ओग्गहं ओगिण्हिता णं चिट्ठिउ अहालंदमवि ओग्गहे ॥९॥ __ व्याख्या-वासवासमित्यादितः......अहालंदमवि ओग्गहे त्ति इत्यन्तम्, तत्र वर्षावासं पर्युषितानांस्थितानां निर्ग्रन्थानां निर्ग्रन्थीनां वा सर्वतः-चतमूषु दिक्षु विदिक्षु च सक्रोशं योजनमवग्रहमवगृह्य अथालंदमपीति अथेत्ययं निपातः, लन्दमिति कालस्याख्या,ततो लन्दमपि स्तोककालमप्यवग्रहे स्थातुं कल्पते, न बहिर्लन्दकालमपि स्थातुं कल्पते, तत्र यावत्कालेनोदकाः करः शुष्यति तावान् कालो जघन्य लन्द, उत्कृष्टं पश्चाहारावास्तयोरन्तरे मध्यं, यथा-रेफप्रकृतिरप्यरेफप्रकृतिरपीति, एवं लन्दमप्यवग्रहे स्थातुं कल्पते अलन्दमपि यावत् षण्मासानेकत्रावग्रहे स्थातुं कल्पते, ऊर्ध्वाधोमध्यग्रामान् विना चतमषु दिक्ष गजेन्द्रपदादिगिरेमखलाग्रामस्थितानांतु षट्सु दिक्षु उपाश्रयात्सार्द्धकोशद्वयं गमागमेन पञ्चक्रोशावग्रहः । यच्च विदिक्षु इत्युक्तं तद् व्यावहारिकविदिगपेक्षया, यतो विदिक्षु, चैकप्रदेशात्मकत्वाद् गमनाद्यसम्भवः, | अटवीजलादि व्याघाते तु त्रिदिक्को द्विदिक्क एकदिको वाऽवग्रहो भाव्यः ॥९॥
वासावासं पज्जोसवियाणं कप्पइ निग्गंथाणा वा निग्गंथीण वा सव्वओसमंता सकोसं जोअणं भिक्खायरियाए गंतु पडिनियत्तए ॥ १० ॥

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376