Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
कल०
प्रदीपिका
इत्थय पणगं पणगं, काराणि जा सवीसइ मासो । सुद्धदसमीठिआणं आसाढीपुण्णिमो सरणं ॥१॥ ॥४॥ इति श्रीपर्युषणाकल्पनियुक्त्यादिवाक्यादाषाढशुद्धदशम्या आरभ्य पञ्चसु पञ्चसु दिनेषु गतेषु ।
पर्युषणा कृता युज्यते । तथाविधाने च पर्वणोऽनयत्यात् “ तत्थणं बहवे भवणवइ-वाणमंतर-जोइसियवेमाणिआ देवा तिहिं चउमासिएहिं पज्जोवसवणाएहिं अट्ठाहियाओ महामहिमं करिति" त्ति श्रीजीवाऽभिगमोक्तमष्टाह्निकां व कुर्युः ? ततो भाद्रसितपञ्चम्या अर्वाग् आषाढपूर्णिमाया आरभ्य " ये ये पर्युषणाप्रकारास्ते सर्वेऽपि श्रीपयुषणाकल्पकर्षणपूर्वकवर्षासमाचारीस्थापनरूपा एव, न तु सांवत्सरिकप्रतिक्रमणादि विशिष्टाः । नन्वते पर्युषणाप्रकाराः साम्प्रतं कथं न क्रियन्ते ? उच्यते व्यच्छिन्नत्वात् तथाऽभिवर्द्धितवर्षे विंशत्यादिदिनैः क्रियमाणगृहिज्ञातावस्थानरुपपर्युषणाप्रकारस्याऽपि व्यवच्छिन्नत्वात् । सम्प्रति तदपि कर्तुमयुक्तं प्रतिक्रमणादि कृत्यानि तु दुरापास्तानीत्यत्र बहुवक्तव्यं ग्रन्थगौरवभयान्नाऽत्र लिख्यते। अत एव कालावग्रहो जघन्यतः सप्ततिऽदीनमानः उत्कर्षतो वर्षायोग्यक्षेत्राऽन्ताराभावे आषाढमासकल्पेन
सह पाश्चात्यवृष्टिसद्भावान्मार्गशीर्षेणाऽपि सह पाण्मासिक इति । तत्र द्रव्य१ क्षेत्रर काल३ भावस्थापना का चैवं । द्रव्यस्थापना-तृण-डगल-छार-मल्लगादि परिभोगः सचित्तादीनां परिहारः। तत्र च सचित्तद्रव्यं
शैक्षो न प्रवाज्यते अतिश्रद्धौ नृपाऽमात्यो विना । अचित्तद्रव्यं वस्त्रादि नगृह्यते, मिश्रद्रव्यं सोपाधिक: शैक्षः एवमाहारविकृतिसंस्तारकादिद्रव्येषु परिभोगपरिहारौ योज्यौ ॥१॥ क्षेत्रस्थापना-सक्रोशं योजन कारणे वा ग्लानवैद्योषधादौ चत्वारि पश्च योजनानि ॥२॥ कालस्थापना-चत्वारो मासास्तत्र कल्पन्ते ॥३॥
॥४॥

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376