Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala

View full book text
Previous | Next

Page 328
________________ समाचार कूल०.अन्तराऽपि च-अर्वागपि च कल्पते पर्युषितुं, न कल्पते तां रजनी-भाद्रपदशुक्लपञ्चमी उवायणावित्तए प्रदीपिका ॥२॥ त्ति अतिक्रमितुं 'उष निवासे' इत्यागमिको 'वसं निवासे' इति गणसक्तो वा धातुः, इह हि पर्युषणा द्विविधा गृहिज्ञाताज्ञातभेदात् , तत्र गृहिणामज्ञाता यस्यां वर्षायोग्यपीठफलकादि द्रव्यक्षेत्रकालभावस्थापना क्रियते, सा चाषाढपूर्णिमास्यां योग्यक्षेत्राऽभावे तु पञ्चपञ्चदिनवृद्धद्या दशपर्वतिथिक्रमेण यावत् भाद्रपदकृष्णपञ्चदश्यामेवेति । गृहिज्ञाता तु बेधा सांवत्सरिककृत्यविशिष्टागृहिज्ञातमात्रा च,सांवत्सरिककृत्यानि___ सांवत्सरमतिक्रान्ति १ लञ्चनं २ चाष्टमं तपः ३॥ सार्हद्भक्तिपूजा च ४, सङ्घस्य क्षामणं मिथः ५॥१॥ - एतत्कृत्यविशिष्टा च भाद्रसितपश्चभ्यां कालकाचार्यादेशाच्च चतुर्थ्यामेव जनप्रकटं कार्या, अन्यात्वभिवदितवर्षे चतर्मासकदिनादारभ्य विंशत्या दिनैर्वयमत्र स्थिताः स्म इति पृच्छता गृहस्थानां पुरो वदन्ति तत्तु गृहिज्ञातमात्रमेव, तदपि जैनटिप्पनकानुसारेण यतस्तत्र युगमध्ये पोषो युगान्ते चाषाढो एव वर्दते नान्ये मासाः, तच्चाधुना सम्यग् न ज्ञायतेऽतः पश्चाशत् दिनैः पर्युषणा सातेति वृद्धाः, अधिक मासे सत्येवं वाच्यं, यद्यपि श्रावणादि वृद्धौ अशितिदिनैः पर्युषणापर्व क्रियते। तथापि तत्पश्चाशत् दिनैरेव ज्ञेयं अधिकमाससत्कत्रिंशद्दिनानां कालचूलत्वेनागणनात् । यथाहि-अधिकमासवर्षेऽपि 'बारसहं' मासाणं, चउवीसण्हं पक्खाणं तिन्निसय सहिराइंदियाणं' तथा 'चउण्हं मासाणं अट्ठण्हं पक्खाणं वीसुतरसय राईदियाणं' इत्यादि चालापकेष्वधिकमासो न गण्यते । यतः-'तेरसणं मासाणां छव्वीसहं ॥ २

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376