Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
जहा of थेरा वासाण जाव पज्जोसविंति तहा णं जे इमे अज्जताए समणा निग्गया विहरति, विणं वासाणं जावज्जोसविंति ॥६॥
व्याख्या - जहा णमित्यादितः. . पज्जोसवितीत्यन्तम्, तत्र अज्जताए ति अथकालीना आर्यतया व्रतस्थविरत्वेनेत्येके, यदि पुनः प्रथममेव स्थिताः स्म इति साधवों ब्रूयुस्तदा ते गृहस्थाः प्रब्रजितानां सुभिक्षं सम्भाव्य तप्तायोगोलकल्पा दन्तालक्षेत्रकर्षण गृहाच्छादनादीनि कुर्युस्तथा चाधिकरणदोषाः अतस्तत्परिहाराय पञ्चशता दिनैः स्थिताः स्म इति वाच्यम् ॥ ६ ॥
जहा णं जे इमे अज्जत्ताए समणा निग्गंथा वासाणं सवीसइराए मासे विकते वासावासं पज्जोसविंति तहा णं अहं पि आयरिया उवज्झाया वासाणं जाव पज्जोसविंति ॥ ७ ॥ जहा of अहं पि आयरिया उवज्झाया वासाणं जाव पज्जोसविंति तहा णं अम्हे वि वासाणं स्वीसइराए मासे विइकंते वासावासं पज्जोसवेमो अंतरा वि अ से कप्पइ पज्जोसवित्तए नो से कप्पइतं स्यणि उवायणावित्त ॥ ८ ॥
व्याख्या - जहा णमित्यादिता........नों से कप्पड़ तं रयार्ण उवायणावित्तए त्ति इत्यन्तं सूत्रवर्य, तत्र

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376