Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
कल्प
प्रदीपिका
वली
ऊण सिरसा, थिरसत्तचरित्तणाणसंपन्नं । थेरं च अज्जजंबू, गोअमगुत्तं नमसामि ॥९॥
स्थधिरामिउमद्दवसंपन्नं, उवउत्तं नाणदंसणचरित्ते । थेरं च नंदिअं पि अ, कासवगुत्तं पणिवयामि ॥ १०॥ ततो अथिरचरित्तं, उत्तमसम्मत्तसत्तंसजुत्तं । देसिगणिखमासमणं, माढरगुत्तं नमसामि ॥ ११ ॥ तत्तो अणुओगधरं, धीरं भइसागरं महासत्तं । थिरगुत्तखमासमणं, वच्छसगुत्तं पणिवयामि ॥ १२ ॥ तत्तो अ नाणदंसण-चरित्ततवसुट्ठिअं गुणमहंतं । थेरं कुमारधम्मं, वंदामि गाणं गुणोववयं ॥ १२ ॥ सुत्तत्थरयणभरिए, खमदममद्दवगुणेहिँ संपन्ने । देवढिखमासमणे, कासवगुत्ते पणिवयामि ॥१४॥
व्याख्या-बंदामि फग्गुमित्तमित्यादि चतुर्दशगाथाभिर्गद्योक्तोऽर्थ एव पुनः पद्यैः सङ्ग्रहीत इति न पौन- NT रुक्त्यं । कुच्छं-कुत्सगोत्रं, गिम्हाणंति-ग्रीष्मस्य, प्रथममासे-चैत्रे, सुद्धस्सत्ति-शुक्लपक्ष।। देवः पूर्वसङ्गतिका कोऽपि वरमुत्तम-वरा मा-लक्ष्मीस्तयोत्तमं छत्रं धारयतीति ॥ ७॥ मिउमद्दवसंपन्नं त्ति मृदुना-मधुरेण | | माईवेन-मानत्यागेन सम्पन्नमथवा मृदु-करुणाद्रदयं अद्रवेण नर्मणाऽसम्पन्न अद्रवसम्पन्नं ॥ १० ॥७॥ | इति श्रीमत्तपागणगगनविकाशननभोमणि-भट्टारकश्रीविजयसेनसूरीश्वरशिष्यपण्डितश्रीसङ्घ| विजयगणिविरचितायां श्रीकल्पप्रदीपिकायां समाचारीरूपतृतीयवाच्यव्याख्यानानुक्रमः सम्पूर्णः।
[ इति अष्टमं व्याख्यानं ] [ अथ नवमं व्याख्यानं ]

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376