SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ कल्प प्रदीपिका वली ऊण सिरसा, थिरसत्तचरित्तणाणसंपन्नं । थेरं च अज्जजंबू, गोअमगुत्तं नमसामि ॥९॥ स्थधिरामिउमद्दवसंपन्नं, उवउत्तं नाणदंसणचरित्ते । थेरं च नंदिअं पि अ, कासवगुत्तं पणिवयामि ॥ १०॥ ततो अथिरचरित्तं, उत्तमसम्मत्तसत्तंसजुत्तं । देसिगणिखमासमणं, माढरगुत्तं नमसामि ॥ ११ ॥ तत्तो अणुओगधरं, धीरं भइसागरं महासत्तं । थिरगुत्तखमासमणं, वच्छसगुत्तं पणिवयामि ॥ १२ ॥ तत्तो अ नाणदंसण-चरित्ततवसुट्ठिअं गुणमहंतं । थेरं कुमारधम्मं, वंदामि गाणं गुणोववयं ॥ १२ ॥ सुत्तत्थरयणभरिए, खमदममद्दवगुणेहिँ संपन्ने । देवढिखमासमणे, कासवगुत्ते पणिवयामि ॥१४॥ व्याख्या-बंदामि फग्गुमित्तमित्यादि चतुर्दशगाथाभिर्गद्योक्तोऽर्थ एव पुनः पद्यैः सङ्ग्रहीत इति न पौन- NT रुक्त्यं । कुच्छं-कुत्सगोत्रं, गिम्हाणंति-ग्रीष्मस्य, प्रथममासे-चैत्रे, सुद्धस्सत्ति-शुक्लपक्ष।। देवः पूर्वसङ्गतिका कोऽपि वरमुत्तम-वरा मा-लक्ष्मीस्तयोत्तमं छत्रं धारयतीति ॥ ७॥ मिउमद्दवसंपन्नं त्ति मृदुना-मधुरेण | | माईवेन-मानत्यागेन सम्पन्नमथवा मृदु-करुणाद्रदयं अद्रवेण नर्मणाऽसम्पन्न अद्रवसम्पन्नं ॥ १० ॥७॥ | इति श्रीमत्तपागणगगनविकाशननभोमणि-भट्टारकश्रीविजयसेनसूरीश्वरशिष्यपण्डितश्रीसङ्घ| विजयगणिविरचितायां श्रीकल्पप्रदीपिकायां समाचारीरूपतृतीयवाच्यव्याख्यानानुक्रमः सम्पूर्णः। [ इति अष्टमं व्याख्यानं ] [ अथ नवमं व्याख्यानं ]
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy