________________
ནང་ཚུར་ནས
अथ पर्युषणासमाचारीरूपततीयवाच्यं विचक्षुरादौ पर्युषणा कदा विधेया इति शिष्यप्रशिष्यादिदृष्टान्तेन आहतेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकते वासावासं पज्जोसवेइ, से केणटेणं भंते ! एवं बुच्चइ समणे मगवं महावीरे वासाणं सवीसइराए मासे विइकते वासावासं पज्जोसवेइ ? ॥१॥
व्याख्या-तेणं कालेणमित्यादितो.......वासावासं पजोसवेइ इत्यन्तम् , तत्र आषाढचतुर्मासक| दिनादारम्य सविंशतिरात्रे मासे व्यतिक्रान्ते भगवान् पजोसवेह त्ति पर्युषणामकार्षीत्। से केणड्डेणं भंते इत्यादिप्रश्नवाक्यम् ॥ १॥ निर्वचनवाक्यमाह
जओ णं पाएणं अगारीणं अगाराइं कडियाई उकंपियाई छनाई लित्ताई गुत्ताई घट्ठाई मट्ठाई | संपधूमिआई खाओदगाइं खायनिद्धमणाई अप्पणो अट्ठाए कडाइं परिभुत्ताइं परिणमियाई
भवंति, से तेणटेणं एवं वुच्चइ समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकते वासावासं पज्जोसवेइ ॥२॥