SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ནང་ཚུར་ནས अथ पर्युषणासमाचारीरूपततीयवाच्यं विचक्षुरादौ पर्युषणा कदा विधेया इति शिष्यप्रशिष्यादिदृष्टान्तेन आहतेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकते वासावासं पज्जोसवेइ, से केणटेणं भंते ! एवं बुच्चइ समणे मगवं महावीरे वासाणं सवीसइराए मासे विइकते वासावासं पज्जोसवेइ ? ॥१॥ व्याख्या-तेणं कालेणमित्यादितो.......वासावासं पजोसवेइ इत्यन्तम् , तत्र आषाढचतुर्मासक| दिनादारम्य सविंशतिरात्रे मासे व्यतिक्रान्ते भगवान् पजोसवेह त्ति पर्युषणामकार्षीत्। से केणड्डेणं भंते इत्यादिप्रश्नवाक्यम् ॥ १॥ निर्वचनवाक्यमाह जओ णं पाएणं अगारीणं अगाराइं कडियाई उकंपियाई छनाई लित्ताई गुत्ताई घट्ठाई मट्ठाई | संपधूमिआई खाओदगाइं खायनिद्धमणाई अप्पणो अट्ठाए कडाइं परिभुत्ताइं परिणमियाई भवंति, से तेणटेणं एवं वुच्चइ समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकते वासावासं पज्जोसवेइ ॥२॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy