________________
कल० प्रदीपिका
याल्या आणमित्यादित.......पज्जोसवेइ इत्यन्तम् , तत्र यतो णं-वाक्यालङ्कारे प्रायेणागारिणां- समाचारी गृहस्थानामगाराणि-गृहाणि कडिआई कटयुक्तानि, उत्कंपिआई ध्वलितनि, छन्नाई तृणादिभिः, लित्साई, छगणाय गुत्ताई वृत्तिकरणद्वारपिधानादिभिः,घटाई विषमभूमिभञ्जनात्,मट्ठाई श्लक्ष्णीकृतानि,कचित् समहाई तिसमन्तान्मृष्टानि-ममृणीकृतानि, संपधूमिआई सौगन्ध्यापादनार्थ-धूपनैर्वासितानि, खाओदगाइं कृतप्रणालीरुपजलमार्गाणि, खायनिद्धमणाई ति निद्धमणं खालं येन गृहाज्जलं निर्गच्छति, अप्पणो अट्ठाए त्ति
आत्मार्थ-गहस्थैरित्यर्थः, कृतानि-करोतेः परिकार्थत्वात्परिकर्मितानि, परिभुक्तानि-तैः स्वयं परि17 ज्यमानत्वात, अत एव परिणीमितानि-अचित्तीकृतानि भवन्ति ततः संविंशतिरात्रिमासे गत इति ॥२॥
जहाँ णं समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकंते वासावासं पजोसवेइ तहा गं । गहरा वि वासाणं सवीसइराए मासे विइकंते वासावासं पज्जोसविंति ॥३॥ जहा णं गणहरा । वासाणं जाव पज्जोसविंति तहा णं गणहरसीसा वि वासाणं जाव पज्जोसविंति ॥ ४॥ जा में गणहरसीसा वासाणं जाव पज्जोसर्विति तहा णं थेरा वि वासावासं पज्जोसविंति ॥५॥
व्याख्या-जहा णमित्यादितः.......थेरा वि वासावासं पज्जोसविंती यावत् , त्रीणि सूत्राणि स्पष्टानि, पर स्थविराः स्थविरकल्पिकाः ॥ ३ ॥ ४ ॥५॥