Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Mafatlal Zaverchand Gandhi
Publisher: Mukti Vimal Jain Granthmala
View full book text
________________
मदीपिका
'काश्यपनामेति शक्रो वंशस्थापनां चक्रे । ___ अदृश्थे चावसरे किञ्चिन्मिथुनकं जाताऽपत्यं सदपत्यमिथुनकं तालवृक्षाऽधो विमुच्याऽन्यत्र रन्तुमगात्, ततो वातप्रेरितपतत्तालेनकस्मिन् दारके व्यापादिते तत्पितृमिथुनकं तां सुतां दृष्ट्वा संवृद्धय कियता कालेन मृत्वा स्वर्ग समुत्पन्नं, सा रुपवती एकाकिनी वने विचचार ।
दृष्ट्वा च तां रम्भातुल्यां युगलिकनरा नाभिकुलकराय न्यवेदयन् नाभिरपि शिष्टेयं सुनन्दाख्या ऋषपभपत्नी भविष्यतीति लोकज्ञापनपूर्वकं तां जग्राह । ततः सुनन्दासुमङ्गलाभ्यां सह प्रवईमानः प्रभुयौवनं
प्राप्तः । शक्रोऽपि प्रथमतीर्थकृद्धिवाहकृत्यमस्माकं जीतमित्यनेकदेवदेवीयुतः आगत्य प्रभोर्वरकृत्यं । स्वयमेव चक्रे, वधूकृत्यं च द्वयो कन्ययोर्देव्यश्चक्रुः । ततस्ताभ्यां भोगान् भुञानस्य प्रभोः षट्लक्षपूर्वेषु गतेषु भरतत्राह्मी युगलमन्यानि चैकोनपश्चाशत्पुत्रयुगलानि सुमङ्गला प्रासूत । बाहुबलिसुन्दरी युगलं सुनन्देति ॥ २०८ ॥ उसमे णं अरहा कोसालिए कासवगुत्ते णं तस्स णं पंच नामधिज्जा एवमाहिज्जति तं जहाउसमे इ वा १ पढमराया इ वा २ पढमभिक्खायरे इ वा ३ पढमजिणे इ वा ४ पढमतित्थंक d १२५ इवा ५॥ २०९॥ व्याख्या-उसभेणमित्यादितः.........पढमतित्थंकरे इ वेत्यन्तम्। तत्र इकारः सर्वत्र वाक्यालङ्कारे।।

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376