________________
प्रदीपिका
कल्प- || व्याख्या-तस्स णमित्यादित......सव्वदुक्खप्पहीणे इत्यन्तम् । तत्र “पक्खेणं" ति दिवसे, चरमा
रजनीदिनापेक्षया पश्चाद्भाविनी रात्रिः अमावास्यारात्रिरित्यर्थः । यद्वा चरमा रजनी अमावस्यारात्रेः पर्यन्तः, कालगतः-कायस्थितिभवस्थित्योः कालाद्गतः, व्यतिक्रान्तः-ससारात्, सम्यग् उद्-ऊच यानः
।। छिन्न जात्यादीनां बन्धनं हेतुभूतं कर्म येन, सिद्धः-साधि तार्थः, बुद्धो-ज्ञः, मुक्तो-भवोपग्राहिकमाशेभ्यः, अन्तकृत् सर्वदुःखानाम, परिनिवृत्तः-सर्वसन्तापविरहात् । किमुक्तं भवति? इत्याह-सर्वाणि दुःखानि शारीरमानसानिमहीणानि यस्य । “चदे नाम से" इत्यादि युगे हि पञ्चसंवत्सरास्तत्र तृतीयः पञ्चमश्चाभिवर्द्धिताख्यः शेषास्त्रयश्चन्द्राख्याः, चन्द्रसंवत्सरमानं ३५४ दिनानि द्वादशषष्टिभागा ३ दिनस्य च, कार्तिकस्य हि प्रीतिवर्द्धन इति नाम । यतः-अभिनन्दनः १ सुप्रतिष्टो २ विजयः ३ प्रीतिवर्द्धनः ४ श्रेयान् ५ शिशिरः ६ शोभनो७हिमवान् ८ वसन्तः ९ कुसुमसम्भवो १०निदाघो ११ वनविरोधी १२ चेति श्रावणादिद्वादशमासनामानि । नन्दिवर्द्धनः पक्षः, अग्गि| वेस' त्ति तदिनस्य नाम, ‘उवसमि' त्ति इशब्दोऽलङ्कारे उपशम इत्यपि नाम । यतः-पूर्वाङ्गसिद्धो ? मनोरमो २ मनोहरो ३ यशोभद्रो ४ यशोधरः ५ सर्वकामसमृद्धः ६ इन्द्रो ७ मूर्धाभिषेकः ८ सोमनो९ धनञ्जयो १०ऽर्थसिद्धो११ऽभिजातो १२ऽत्याशनः१३ शतञ्जयो १४ऽग्निवेश्मेति १५ पञ्चदशदिननामानि। | देवानन्दा नाम साऽमावास्या रजनी । यतः-उत्तमा १ सुनक्षत्रा २ इलापत्या ३ यशोधरा ४ सौमनसी५ श्रीसम्भूता ६ विजया ७ वैजयन्ती ८ जयन्ती९ अपराजिता १० इच्छा ११ समाहारा १२ तेजा १३