________________
एक गुण ते अन्यगुणपणे न परिणमे, ज्ञानगुणने विष दर्शनादिक गुणनी नास्तिता छे अने ज्ञानना धर्मनी अस्तिता छ, तथा एकगुणना पर्याय अनंता छे ते सर्व पर्यायधर्मे सरिखा छे पण एकपर्यायना धर्म बीजा पर्यायमां नही अने बीजा पर्यायना धर्म पहेला पर्यायमां नहीं माटे सर्व पोताने धर्मेज अस्ति छे. ए रीतें अस्ति नास्तिनुं ज्ञान सर्वत्र करवू, ए द्रव्यने विष प्रथम अस्ति स्वभाव कह्यो.
अन्यजातीयद्रव्यादीनां स्वीवद्रव्यादिचतुष्टयतया व्यवस्थितानां विवक्षिते परद्रव्यादिके सर्वदैवाभावाविच्छिन्नानां अन्यधर्माणां व्यावृत्तिरूपो भावः नास्तिस्वभावः यथा जीवे खीयाः ज्ञा. नदर्शनादयो भावाः अस्तित्वे परद्रव्यस्थिताः अचेतनादयो भावा नास्तित्वे सा च नास्तिता
द्रव्ये अस्तित्वेन वर्तते घटे घटधर्माणां अस्तित्वं पटादिसर्वपरद्रव्याणां नास्तित्वं एवं सर्वत्र ॥ | अर्थ हवे बीजा नास्ति स्वभावनुं स्वरूप लखिये,यें अन्य के० बीजा जे द्रव्यादिक जे द्रव्यगुणपर्याय तेना पोताना [जे द्रव्य क्षेत्र काल भाव ते तेहिज द्रव्यमां सदा अवष्टंभपणे परिणमे छे, एटले विवक्षित द्रव्यादिकथी पर जे बीजा द्रव्यादिकना जे धर्म ते तेमां सदा अभावपणे निरंतर अविच्छेद छे, ते माटे परद्रव्यादिकना धर्मनी व्यावृत्तितापणानो जे परधर्म ते विवक्षित द्रव्यमा नथी एवा द्रव्यमा जे भाय छे ते नास्तिस्वभाव जाणवो. जेम जीयनेविषे ज्ञानदर्शनादिक