Book Title: Jivvicharadiprakaransangrah
Author(s): Jindattsuri Gyanbhandar Surat
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
SXE
XXXANAXXX
यांतर होय तेतो भेदपणेज होय तेथी पर्यायांतरनो भेदपणोज रह्यो ते माटे लिंगादिभेदने सापेक्षपणे वस्तुनो भेदप-15 राणोज मानवो. ए समभिरूढनय वखाण्यो. ए नयमां पण भेदज्ञाननी मुख्यता छे.
एवं जह सहत्थो. संतो भूओ तदन्नहाभूओ। तेणेवभूयनओ, सदस्थपरो विसेसेणं ॥१॥ एवं यथा घट चेष्टायामित्यादिरूपेण शब्दार्थों व्यवस्थितः तहत्ति तथैव यो वर्त्तते घटादिकोऽर्थः स एवं सन् भूतो विद्यमानः 'तदन्नहाभूओति' वस्तु तदन्यथा शब्दार्थोल्लंघनेन वर्तसे स तत्वतो घटायर्थोपि न भवति किंभूतो विद्यमानः येनेवं मन्यते तेन कारणेन शब्दनयसमभिरूढनयाभ्यां सकाशादेवंभूतनयो विशेषेण शब्दार्थनयतत्परः । अयं हि योषिन्मस्तकारूढं जलाहरणादिक्रियानिमित्तं घटमानमेव चेष्टमानमेव घटं मन्यते न तु गृहकोणादिव्यवस्थितं । विशेषतः शब्दार्थतत्परोयमिति । वंजणमत्थेणत्थं च वंजणोभयं विसेसेइ । जह घडसई चेट्ठावया तहा तंपि तेणेव ॥१॥ व्यङ्ग्यते अर्थोऽनेनेति व्यञ्जनं वाचकशब्दो घटादिस्तं चेष्टावता एतद्वाच्येनार्थेन विशिनष्टि स एव घटशब्दो यच्चेष्टावन्तमर्थं प्रतिपादयति, नान्यम्

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305