Book Title: Jivvicharadiprakaransangrah
Author(s): Jindattsuri Gyanbhandar Surat
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
CER
भिरूढवस्तुप्रत्यर्थं शब्दनिवेशादिंद्रशक्रादीनां पर्यायशब्दत्वं न प्रतिजानीते अत्यंतभिन्नप्रवृतिनिमित्तत्वादभिन्नार्थत्वमेवानुमन्यते घटशकादिशब्दानामिवेति एवंभूतः पुनर्यथा सद्भाववस्तुवचनगोचरं आपृच्छतीति चेष्टाविशिष्ट एवार्थों घटशब्दवाच्यः चित्रालेख्यतोपयोगपरिणतश्च चित्रकारः । चेष्टारहितस्तिष्ठन् घटो न घटः, तच्छब्दार्थरहितत्वात् कूटशब्दवाच्यार्थवनापि भुंजानः शयानो या चित्रकाराविधालानियश्चित्रज्ञानोपयोगपरिणतिशून्यत्वाद्गोपालवदेवमभेदभेदार्थवाचिनोनैकैकशब्दवाच्यार्थावलंबिनश्च शब्दप्रधानार्थोपसर्जनाच्छब्दनया इति तत्त्वार्थवृत्तौ । एतेषु नैगमः सामान्यविशेपोभयग्राहकः, व्यवहारः विशेषग्राहकः द्रव्या. र्थावलंविऋजुसूत्रविशेषग्राहक एव एते चत्वारो द्रव्यनयाः शब्दादयः पर्यायार्थिकविशेषावलंबि भावनयाश्चेति शब्दादयो नामस्थापनाद्रव्यनिक्षेपादावस्तुतया जानन्ति परस्पर- सापेक्षाः सम्यक्दर्शनिप्रतिनयं भेदानां शतं तेन सप्तशतं नयानामिति अनुयोगद्वारोक्तत्वात् ज्ञेयं. अर्थ-ए सात नयमां आद्यना चार नय जे छे ते अविशुद्ध छ शा माटे के जे पदार्थ के० द्रव्य तेने सामान्यपणे ।
-CHAR

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305