________________
एकार्थावलंबिपर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समभिरूढः । यथा इंदनादिंद्रः, शकनाच्छक्रः, पुरदारणात् पुरंदरः इत्यादिषु । पर्यायध्वनिनामाभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः यथा इंद्रः शक्रः पुरंदर इत्यादि भिन्नाभिधेये.
अर्थ - हवे समभिरूढनय कहे छे जे एक पदार्थने अविलंबी जेटला सरिखा नाम तेटला पर्याय नाम धया ते पर्याय नाम जेटला होय तेटला निरुक्ति व्युत्पत्ति भिन्न होय ते अर्थनो पण भेद होय ते अर्थने सं० के० सम्यक प्रकारें आ| रोहतो एटले एटला सर्व अर्थ संयुक्त जे होय ते समभिरूढनय कहियें जेम इदि धातु परमैश्वर्यने अर्थे छे ते परम ऐश्व
वंतनें इंद्र कहियें, तथा शकन कहेतां नवि नवि शक्तियुक्तने शक कहियें, पुर के० दैत्यने दरे के० विदारे ते पुरंदर, अने शचि जे इंद्राणी तेनो पति स्वामी ते शचिपति कहियें. एटला सर्व धर्म ते इंद्रमां छे ते माटे जे देवलोकनो धणी छे तेने इंद्र एवे नामें बोलावे छे बीजा नामादिक इंद्रने ए नामे न बोलावे जेटला पर्याय नाम छे तेना जे अर्थ । थाय ते सर्वने भिन्न भिन्न अर्थ कहे छे पण एकार्य न जाणे ते समभिरूद्धाभास कहिये एटलें समभिरूढनय कह्यो.
एवं भिन्नशब्दवाच्यत्वाच्छब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविशिष्टमर्थं वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः । यथा इंदनमनुभवन्निन्द्रः, शकनाच्छक्रः शब्दवाच्यतया प्रत्यक्षस्तदाभासः । तथा विशि