Book Title: Jivvicharadiprakaransangrah
Author(s): Jindattsuri Gyanbhandar Surat
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सकलनयग्राहकं प्रमाणं, प्रमाता आत्मा प्रत्यक्षादिप्रमाणसिद्धः चैतन्यस्वरूपपरिणामी कर्ता साक्षाद् भोक्ता स्वदेहपरिमाणः प्रतिक्षेत्रभिन्नत्वेनैव पञ्चकारणसामग्रीतः सम्यग्दर्शनज्ञानचारित्रसाधनात् साधयते सिद्धिः । स्वपरव्यवसायिज्ञानं प्रमाणं तद् द्विविधं प्रत्यक्षपरोक्षभेदात्स्पष्ट प्रत्यक्षं परोक्षमन्यत् अथवा आत्मोपयोगत इन्द्रियद्वारा प्रवर्तते यज् ज्ञानं न तत्प्रत्यक्ष; अव. धिमनःपर्यायो देशप्रत्यक्षौ, केवलज्ञानं तु सकलप्रत्यक्ष, मतिश्रुते परोक्षे; तच्चतुर्विध अनुमानोपमानागमार्थापत्तिभेदात् , लिङ्गपरामशोऽनुमानं लिङ्गं चाविनाभूतवस्तुकं नियतं ज्ञेयं यथा गिरिगुहिरादौ व्योमावलम्बिधूम्रलेखां दृष्ट्वा अनुमानं करोति, पर्वतो वह्निमान् धूमवत्त्वात् , यत्र धूमस्तत्राग्निः यथा महानसं; एवं पञ्चावयवशुद्धं अनुमानं यथार्थज्ञानकारणं. सदृश्यावलंबनेनाज्ञातवस्तूनां यज्ज्ञानं उपमानज्ञानं, यथा गौस्तथा गवयः गोसादृश्येन अदृष्टगवयाकारज्ञानं उपमानज्ञानं. यथार्थोपदेष्टा पुरुष आप्तः स उत्कृष्टतो वीतरागः सर्वज्ञ एव । आप्तोतं ।। वाक्यं आगमः, रागद्वेषाज्ञानभयादि दोषरहितत्वात् अर्हतः वाक्यं आगमः, तदनुयायिपू
*
*
PRADESH
*
*

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305