Book Title: Jivvicharadiprakaransangrah
Author(s): Jindattsuri Gyanbhandar Surat
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 302
________________ अनावाध, निरुपाधि, निरुपचरित, अनायास, अविनाशी, संपूर्ण आत्मशक्ति प्रकटरूप सुखप्रते अनुभवे अव्यावाध सुखते, प्रदेशे प्रदेश अनंतो छ उक्तं च उबवाइसूत्रे “सिद्धस्स सुहोरासि ॥ सबद्धा पिण्डियं जह हविज्जा ॥ सोणतवग्गोभइयो । सधागासे न माइजा ॥१॥” इति वचनात् ए रीते परमानंद सुख भोगवता रहे छे. सादि अनंतकाल पर्यंत परमा-16 मापणे रहे छे. तो एहिज कार्य सर्व भव्यने करवो, ते कार्यनो पुष्ट कारण श्रुताभ्यास छे ते श्रुतअभ्यास करवा माटे, ए द्रव्यानुयोग नय स्वरूप लेशथी कह्यो. ते जाणपणो जे गुरुनी परंपराथी हुं पाम्यो ते गुर्वादिकनी परंपराने संभारु कु. काव्य गच्छे श्रीकोटिकाख्ये विशदखरतरे ज्ञानपात्रा महान्तः, सूरिश्रीजैनचंद्रा गुरुतरगणभृशिष्यमुख्या विनीताः ॥ श्रीमत्पुण्यात्प्रधानाः सुमतिजलनिधिपाठकाः साधुरंगाः, तच्छिष्याः पाठकेंद्राः श्रुतरसरसिका राजसारा मुनींद्राः ॥ १॥ तच्चरणांबुजसेवालीना श्रीज्ञानधर्मधराः ॥ तच्छिष्यपाठकोत्तमदीपचंद्राः श्रुतरसज्ञाः ॥ २॥ नयचकलैशमेतत्तेषां शिष्येण देवचंद्रेण ॥ स्वपरावबोधनार्थं कृतं सदभ्यासवृद्धयर्थं ॥३॥ शोधयन्तु सुधियः कृपापराः, शुद्धतत्त्वरसिकाश्च पठंतु ॥ साधनेन कृतसिद्धिसत्सुखाः, परममंगलभावमभुते ॥ ४॥

Loading...

Page Navigation
1 ... 300 301 302 303 304 305