Book Title: Jivvicharadiprakaransangrah
Author(s): Jindattsuri Gyanbhandar Surat
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 300
________________ उपयोग लक्षण आत्मा छे. तिहां छद्मस्थने प्रथम दर्शनोपयोग पछे ज्ञानोपयोग है, अने केवलीने प्रथम ज्ञानोपयोगपष्ठेः | दर्शनोपयोग छे; जे सर्व जीव नवो गुण पाये तेनो केवलीने ज्ञानोपयोग ते कालें थाय ते माटे प्रथम ज्ञानोपयोग वर्त्ते. अने सहकारी जे कर्तृताशक्ति ते जेम हतो तेमज छे. एक गुणने साह्य करे अने बीजा गुणनो उपयोग सहकारें बर्षे छे सहकार ते ज्ञानोपयोग विशेष धर्मने जाणे ते जाणतां विशेष ते सामान्यने आधारे वर्त्ते छे ते सहित जाणे एटले विशेष ते मेला सामान्य ग्रहचाणा अने सामान्य ग्रहतां सामान्य ते विशेषता जन कहेतां सहित जाणे से माटे सर्वज्ञ सर्वदर्शीपणा जाणवो ए रीतेस्वतस्त्वनं ज्ञात कर. तेथी स्वधर्मनो उपादान के० लेवापशुं थाय पछे स्वरूपने पामवे स्वरूपमा रमण थाय रमण की ध्याननी एकत्वता धाय एटले निश्चें ज्ञान निश्वें चारित्र तथा निश्वें तपपणी धाय के थकी सिद्धि के० मोक्ष निपजे ए सिद्धांत जाणवो. तत्र प्रथमतः ग्रन्थिभेदं कृत्वा शुद्धश्रद्धानज्ञानी द्वादशकषायोपशमः स्वरूपैकत्वध्यान परिण तेन क्षपकश्रेणीपरिपाटीकृतघातिकर्मक्षयः, अवाप्तकेवलज्ञानदर्शनः, योगनिरोधात् अयोगीभाचमापन्नः, अघातिकर्मक्षयानंतरं समय एवास्पर्शवद्गत्या एकांतिकात्यंतिकानाबाधनिरुपाधिनिरूपचरितानायाशाविनाशि संपूर्णात्मशक्तिप्राग्भावलक्षणं सुखमनुभवन् सिध्यति साद्यनंतंकालं तिष्ठति परमात्मा इति । एतत् कार्यं सर्वं भव्यानां ॥

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305