________________
इत्येवं शब्दमर्थेन नैयत्ये व्यवस्थापयतीत्यर्थः । तथार्थमप्युक्तलक्षणमभिहितरूपेण व्यञ्जनेन विशेषयति चेष्टापि सैव या घटशब्देन वाच्यत्वेन प्रसिद्धा योषिन्मस्तकारूढस्य जलाहरणादिक्रियारूपा, न तु स्थानतरणक्रियात्मिका, इत्येवमर्थं शब्देन नैयत्ये स्थापयतीत्यर्थः इत्येवमुभयं विशेषयति शब्दार्थों नार्थः शब्देन नैयत्ये स्थापयतीत्यर्थः । एतदेवाह बढ़ा योषिन्मस्तका - रूढश्रेष्ठावान घटशब्देनोच्यते स घटलक्षणोऽर्थः स च तद्वाचको घटशब्दः अन्यदा तु वस्त्वंतरस्येव तच्चेष्टाभावादपटलं, घटध्वनेश्वावाच लमियेव भवविशेषक एवंभूतनय इति ॥
अर्थ- हवे एवंभूतनयनो स्वरूप कहिये छेये एवं के० जेम घटचेष्टावाची इत्यादिक रूपे शब्दनयनो अर्थ कह्यो छे ए रीते जे घटादिक अर्थ वर्ते ते एवं के० एमज जे विद्यमानपणे शब्दना अर्थने ओलंघीने वर्त्ते ते तेशब्दनो वाच्य नथी अने शब्दार्थपणो जेमां न पामियें ते वस्तु ते रूपे नही माटे जो शब्दार्थमांथी एक पर्याय पण ओछो होय तो एवंभूतनय तेने ते पणो कहे नही ते माटे शब्दनयथी तथा समभिरूढनयथी एवंभूतनय ते विशेषांतर के.
ए एवंभूतनय ते स्त्रीने मस्तके चढ्यो, पाणी आणवानी क्रियानो निमित्त मार्गे आवतापणानी चेष्टा करतो होय तेने घट माने पण घरने खूंणे रह्यो जे घट तेने घट करी माने नही. केमके ते चेष्टाने अणकरतो हे ते माटे.