Book Title: Jivvicharadiprakaransangrah
Author(s): Jindattsuri Gyanbhandar Surat
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 283
________________ .. N ACCURACT - -- ए वेने अवलंबे, ग्रहण, करे तेवारे संपूर्ण वरतुनो ग्रहण थयो तेवारे ए ज्ञानने प्रमाण कह्यो तिहां उत्तर द्रव्य पर्याय ते DAN हुने प्रधानपणे अनुभवतो जे ज्ञान प्रमाण थाय इहां चे पक्षने विषे एकनी गौणता वीजानी मुख्यता लइने ज्ञान थायर ले ते माटे नय कहिये तथा बली सूक्ष्मनिगोदि जीव ते समान सत्तावत छ अथवा अयोगी केवली जिन तेने संसारी कहेवं ते अंशनैगम. ___ हवे नगमाभास कहे छे. वस्तुमा धर्म अनेक छे ते एकांते माने पण एकबीजाने सापेक्षपणे न माने एटले एक धर्मने र माने अने बीजा धर्मने न माने ते नगमाभास कहियें ए दुर्नय जाणवो. केमके अन्य नयने गवेषे नही माटे जेम आत्माने विष सत्व तथा चैतन्य ए धर्म भिन्नभिन्न छे तेमां चैतन्यपणो न माने ते नैगमाभास कहियें एटले नैगमनय कह्यो. यथाऽऽत्मनि सत्त्वचैतन्ये परस्परं भिन्ने सामान्यमात्रग्राही सत्तापरामर्शरूपसङ्ग्रहः स परापरभेदाद् द्विविधः तत्र शुद्धद्रव्य सन्मात्रग्राहकः परसङ्ग्रहः चेतनालक्षणोजीव इत्यपरसबहः सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणः सङ्ग्रहाभासः सङ्ग्रहस्यैकत्वेन 'एगे आया' । इत्यनभिज्ञानात् सत्ताद्वैत एव आत्मा ततः सर्वविशेषाणां तदितराणां जीवाजीवादिद्रव्याणामदर्शनात् द्रव्यत्वादिनावान्तरसामान्यानि मन्यानस्तदभेदेषु गजनिमीलिकामवलम्बमानः परा

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305