________________
अर्थ - धर्मास्तिकायना गुण चार १ अरूपी, २ अचेतन, ३ अक्रिय, ४ गतिसहाय इत्यादि अनंतगुण छे. अधर्मास्तिकायना गुण चार १ अरूणी, २ अचेतन, ३ अक्रिय, ४ स्थितिसहाय, इत्यादि अनंतगुण छे. आकाशास्तिकायना गुण चार १ अरूपी, २ अचेतन, ३ अक्रिय, ४ अवगाहनादिक अनंतगुण छे. पुद्गलास्तिकायना गुण चार के १ रूपी, २ अचेतन, ३ सक्रिय, ४ पूरणगलन. १ वर्ण, २ गंध, ३ रस, ४ स्पर्श इत्यादिक गुण अनंता छे. जीवास्तिकायने विषे १ ज्ञान, २ दर्शन, ३ चारित्र, ४ वीर्य, ५ अन्यावाध, ६ अरूपी, ७ अगुरुलघु, ८ अनवगाहादिक अनंतगुण छे, ए रीतें द्रव्यनेविषे अनंतागुण जाणवा.
पर्यायाः षोढा द्रव्यपर्याया असंख्येयप्रदेशसिद्धत्वादयः । १ द्रव्यव्यञ्जनपचाः द्रव्याणां विशेषगुणाश्चेतनादयश्चलनसहायादयश्च २ गुणपर्यायाः गुणा विभागादयः ३ गुणव्यञ्जनपर्याया ज्ञायकादयः कार्यरूपाः मतिज्ञानादयः ज्ञानस्य, चक्षुर्दर्शनादयो दर्शनस्य, क्षमामाईवादयः चारित्रस्य, वर्णगन्धरसस्पर्शादयो मूर्त्तस्य इत्यादि ४ स्वभावपर्याया अगुरुलघुविकाराः ते च द्वादशप्रकाराः षद्गुणहानिवृद्धिरूपाः अवाग्गोचराः एते पञ्च पर्यायाः सर्वद्रव्येषु, विभावपर्यायाः जीवे नरनारकादयः ॥ पुनले व्यणुक्तोऽणंताणुकपर्यन्तास्कन्धाः