________________
कारण, ४ अपेक्षा कारण, तेमां बाह्यद्रव्यक्रिया ते साध्यसापेक्षवालाने धर्मनुं निमित्त कारण छे, तोपण एने धर्मकारण कहिये. तेमज श्रीतीर्थकर मोक्षनुं कारण छे तेथी तेने तारयाणं कह्यो ते कारणने विषे कर्त्तापगानो आरोप कयों एम. आरोपता अनेक प्रकारें छे. ते कारणाद्यारोप वली संकल्पनैगमना बे भेद छे १ स्वपरिणामरूप जे वीर्य चेतनानो जे नको नवो क्षयोपशम ते लेवो. बीजो काांतर नवे नवे कार्ये नवा नवा उपयोग थाय ते ए वे भेद थया. तथा अंश गमना [पण चे भेद छे, १ भिन्नांश ते जूदो अंशस्कंधादिकनो बीजो अभिन्नांश ते जे आत्माना प्रदेश तथा गुणना अविभाग इत्यादिक ए सर्व नैगमनयना भेद जाणवा एटले नैगमनय कह्यो.
सामान्यवस्तुसत्तासमाहकः सङ्ग्रहः स द्विविधः सामान्यसङ्ग्रहो विशेषसङ्ग्रहश्व, सामान्यसङ्ग्रहो द्विविधः मूलत उत्तरतश्च, मूलतोऽस्तित्वादिभेदतः षड्विधः उत्तरतो जातिसमुदायभेदरूपः जातितः गवि गोत्वं, घटे घटत्वं, वनस्पतो वनस्पतित्वं, समुदयतः सहकारात्मके वने सहकारवनं, मनुष्यसमूहे मनुष्यवृदं, इत्यादि समुदायरूपः अथवा द्रव्यमिति सामान्यसङ्ग्रहः जीव इति विशेषसङ्ग्रहः तथा विशेषावश्यके "संगहणं संगिन्हइ संगिन्हंतेव तेण जं भेया तो संगहो संगिहिय पिंडियत्थं वउजस्स" संग्रहणं सामान्यरूपतया सर्ववस्तुनामाक्रोडनं सङ्ग्रहः अथवा सामान्यरूपतया सर्व गृह्णातीति सङ्ग्रहः अथवा सर्वेऽपि भेदाः सामान्यरू