________________
Lis.
-
रकता, १३ प्रभुता, १४ भावुकता, १५ अभावुकता, १६ स्वकार्यता, १७ सप्रदेशता, १८ गतिस्वभावता, १९ स्थितिखभावता, २० अवगाहकखभावता, २१ अखण्डता, २२ अचलता, २३ असङ्गता, २४ अक्रियता, २५ सक्रियता इत्यादि स्वीयोपकरणप्रवृत्तिनैमित्तिकाः “उक्तं च सम्मतौ आरोपोपचारेण यथदयेक्षते समवस्तुधर्मः उपाधिताभवनात् न चोपाधिर्वस्तुसना इति ॥
अर्थ-हवे विशेष स्वभाव कहे छे. भिन्नभिन्न जे पर्याय छे तेनु कार्य कारणपणे जे प्रवर्तन तेना सहकारभूत जे. पर्यायानुगत परिणामि एवा जे स्वभाव ते विशेष स्वभाव कहिये. तेना अनेक भेद छे. वे श्रीहरिभद्रसूरिकृत शास्त्रातः ।। [समुच्चय ग्रंथमा कह्या छे ते कहे छे. । १ सर्व द्रव्यने पोताना गुण समय समयमा कार्य करवे प्रवर्ते ते भिन्नभिन्न परिणामे परिणमे ते सर्व पोताना गुण तेने * कारणिक छे ते परिणामिकपणो कहिये, २ तत्र कनृत्वं जीवस्य नान्येषां तिहां आत्मा का छे एटले कतापणो जीव
"अप्पा कत्ता विकत्ता य" इति उत्तराध्ययनवचनात, ३ ज्ञायकता जाणपणानी शक्ति जीवने विष के. * ज्ञानलक्षण जीव छे. ते माटे गिन्हई कायिएणं इति आवश्यकनियुक्तिवचनात् , ४ ग्राहकशक्ति पण जीवने छे. गृह्णातीति * क्रियानो कर्ता जीव छे, ५ भोक्ताशक्ति पण जीवमा छे. "जो कुणइ सो भुंजइ यः कर्ता स एव भोक्ता" इति वचनात्. १ रक्षणता, २ व्यापकता, ३ आधाराधेयता, ४ जन्यजनकता तत्त्वार्थवृत्ति मध्ये छे तथा अगुरुलधुता, विभुता, कर,