________________
तथा सर्वो घटः स्वपरोभयपर्यायैः सद्भावासद्भावाभ्यां सत्वासत्वाभ्यामर्पितो युगपद्धतुमिष्टोऽवक्तव्यो भवति खपरपर्यायसत्यासत्वाभ्यां एकैकेनाप्यसांकेतिकेन शब्देन सर्वस्यापि तस्य वक्तुमशक्यत्वादिति, एवं जीवस्यापि सत्वासत्वाभ्यामेकसमयेन वक्तुमशक्यत्वात् स्वादवक्तव्यो जीव इति तृतीयो भङ्गः । एते त्रयः सकलादेशाः सकलं जीवादिकं वस्तुग्रहणपरत्वात् ॥
अर्थ-सर्वघटादिवस्तु के ते स्वपर्याय जे पोताना सद्भावपर्याय तेणे करी छतापणे कहेवाय तथा परने पर्याय अछता पण कहेवाय, तेवारे स्वपर्यायनो छतापणो परपर्यायनो अछतापो ए बे धर्म समकाले छ पण एकसमय क| हेवाय नही ते माटे ए घटादि द्रव्य ते स्वद्रव्यमां स्वपर्यायनो सत्वपणो, परपर्यायनो असत्वपणो, ते कोइ पण एक 8 सांकेतिक शब्दें करी कहेवाने समर्थ नही माटे सत्व अस्तिपणो असत्व नास्तिपणो ते एक समय कहेवामां असमर्थ छ ।
वे धर्म ते एक समय छत्ता छे तेनो ज्ञानकरवा माटे स्यात अवक्तव्य ए वचन बोल्या. केमके कोइकने एवो बोध थाय जे सर्वथी वचने अगोचरज छे ते माटे स्यात्पद दीधो स्यात् के. कथंचित्पणे कोइक रीतें, एकसमये न कहेवाय माटे स्यात् अवक्तव्य ए जीव छे. एम सर्बद्रव्य जाणवा. ए बीजो भागो थयो. ए त्रण भंगा | सकलादेशी छे. सर्व वस्तुने संपूर्णपणे ग्रहेवारूप छे. जीवादिक जे वस्तु तेने संपूर्ण ग्रहेवावंत छे.