________________
परद्रव्यपणो, परक्षेत्रपणो, परकाययो, परमापसो, एकी नाति छे. एवो नास्तिपणो पण तेमाज रह्यो छे ते माद स्यात् नास्तिषणो ए भांगो पण तेमांज छे. एम एकज मात्रनास्तिपणोको थके अस्तिपणो तथा एक कालपणो पण छे। तथा जीवमा जडतां गुणनी नास्ति छे, एटले जडतानी नास्ति ते जीवमांज रही छे. इत्यादिक अनंता धर्मनी सापेक्षता माटे स्यात्पदें बोलतां सर्व धर्मनो भासन थयो एटले सत्यता थाय ते माटे स्यात्ना स्ति ए बीजो भांगो कह्यो.
केषाश्चिद्धर्माणां वचनागोचरत्वेन तेन स्यात्अवक्तव्य इति तुतयो भङ्गः । अवक्तव्यधर्मसापेक्षार्थं स्यात्पदग्रहणम् ॥ अर्थ-हवे त्रीजो भांगो कहे छे. जे वस्तु होय तेमा केटलाक धर्म एवा छे जे बचने करी कहेवाता नथी ते अवतन्य छे. ते केवलीने ज्ञानमा जणाय पण वचने करी ते पण कही शके नही ते माटे तेवा धर्मनी अपेक्षायें वस्तु अवक्तव्य छे एटले कहेतां थको वक्तव्यनी ना थयी पण केटलाक धर्म वस्तु मध्ये वक्तव्य छे ते जणाक्वा माटे स्यात्पद ग्रहण करीने स्यात् अवक्तव्य ए बीजो भांगो कह्यो.
अत्र अस्तिकथने असंख्येयाः नास्तिकथनेप्यसंख्येयाः समया वस्तुनि, एकसमये अस्तिनास्तिखभावौ समकवर्चमानौ तेन स्यात्अस्तिनास्तिरूपश्चतुर्थों भङ्गः ॥ अर्थ-हवे चोथो भांगो कहे छे जे अस्ति एवो शब्द उच्चार करतां पण असंख्यात समय थाय तथा नास्ति ए शब्द