________________
स्तिकायमा कोइक अस्तिकायमां पामिय. कोइकमां न पामिये ते गुणने साधारण असाधारण कहिये, ते सर्व गुणने यिषे । विशेषगुणने अनुयायि प्रवर्ते छे ते प्रवर्तनना कारण द्रव्यमा एक परमस्वभाव पणो छे, ते परमस्वभावने परिणमने | द्रव्यना सर्वगुण मुख्य गुणने अनुगमेज प्रवत. ते परमस्वभाव सर्वद्रव्यने विष छे एटले तेर सामान्य खभाव कह्या. वली अनेकांतजयपताकामां कह्या छे.
तथास्तित्व, नास्तित्व, कर्तृत्व, भोक्तृत्व, असर्वगतत्व, प्रदेशवत्त्वादिभावाः पुनः तत्त्वार्थटीकायां पुनरप्यादिग्रहणं कुर्वन् ज्ञापयत्यत्रानन्तावत्वं तर.शकाः मस्तारयन्तु सर्व धर्माःप्रतिपदं प्रवचनत्वेन पुंसा यथासंभवमायोजनीयाः क्रियावत्त्वं पर्यायोपयोगिता प्रदेशाष्टकनिश्चलता एवंप्रकाराः संति भूयांसः अनादिपरिणामिका भवन्ति जीवखभावा धर्मादिभिस्तु समाना इति विशेषः ।
अर्थ-तेमज अस्तिपणो, नास्तिपणो, कापणो, भोक्तापणो, गुणवंतपणो, असर्वव्यापिपणो, प्रदेशवंतपणो, इत्यादि. | अनंतस्वभाववंत द्रव्य छे. तेमज तत्त्वार्थ टीकामध्ये परिणामिक भावना भेद वखाणतां कह्यो छे. पुनरपि आदि शब्दना ग्रहण करतां एम जणावे छे जे वस्तु अनंतधर्मवंत छे ते सर्व विस्तारी शके नही तो पण द्रव्य द्रव्यने विष प्रवचनना जाण पुरुषे जेम संभवे तेन धर्म जोडवा. तथा क्रियावंतपणो जे ज्ञानादिक गुण ते लोकालोक जाणवाने प्रति समय प्रवत्ते छे. श्री भाष्यकारें ज्ञानादि गुण ते करण अने तेज गुणनी प्रवृत्ति ते क्रिया जाणवी तथा देखको ते कार्य