Book Title: Jin Shatakam Satikam Author(s): Lalaram Jain Publisher: Syadwad Ratnakar Karyalay View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री परमात्मने नमः । स्याद्वादग्रन्थमाला । श्रीमद्भगवत्समन्तभद्राचार्यविरचितम् जिनशतकं सटीकम् । ****☺☺"XXX".00.... Acharya Shri Kailassagarsuri Gyanmandir टीकाकारस्य मंगलाचरणम् । नमो वृषभनाथाय लोकालोकावलोकिने । ' मोहपंकविशोषाय भासिने जिनभानवे ॥ १ ॥ समन्तभद्रं सद्बोधं स्तुवे वरगुणालयम् । निर्मलं यद्यशष्कान्तं बसूत्र भुवनत्रयम् ॥ २ ॥ यस्य च सद्गुणाधारा कृतिरेषा सुपद्मिनी । जिनशतकनामेति योगिनामपि दुष्करा ॥ ३ ॥ तस्याः प्रबोधकः कश्चिन्नास्तीति विदुषां मतिः। यावत्तावद्वभूवैकों नरसिंहो विभाकरः ॥ ४ ॥ दुर्गमं दुर्गमं काव्यं श्रूयते महतां वचः । नरसिंहं पुनः प्राप्य सुगमं सुगमं भवेत् ॥ ५ ॥ स्तुतिविद्यां समाश्रित्य कस्य न क्रमते मतिः । तद्वृत्तिं येनं जाड्येतु कुरुते वसुनन्यपि ॥ ६ ॥ १ महाबोधं । २ “ तद्वृत्तिं यो न बोध्येत कुरुते वसुनन्दूयपि " इति पुस्तकान्तर पाठः । For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 132