Book Title: Jambudwip Part 02
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi
View full book text
________________
ऊर्ध्वगमनस्वभावाद् ऊर्ध्व गच्छति । अयमन्तरात्मापि उत्तम-मध्यम-जघन्य
तदूर्ध्वगमनश्च लोकाग्रे गतिसहायकद्रव्यस्य भेदैः त्रिविधः । धर्मास्तिकायस्य अभावात् लोकानपर्यन्तमेव समस्तपरिग्रहत्यागी निःस्पृहो शुद्धोपयोगी भवति, न तत ऊर्ध्वं गन्तुं प्रभवति ।
आत्मध्यानी मुनीश्वर 'उत्तमः' । एतेषु संसारकारणभूतानां द्रव्यप्राणानाम
देशवतानां धारकाः गृहस्थाः, षष्ठगुणस्थानभावो भवत्येव, तथापि भावप्राणानां सत्त्वात् , वर्तिनो निर्ग्रन्थाः साधवश्च मध्यमाः । चतुर्थकथंचित् प्राणसत्ता विद्यत एवेति । गुणस्थानवर्तिनः व्रतरहिताः सम्यग्दृष्टिजीवाः
अत एव इमे शरीररहिताः, अमूर्तिकाः, जघन्याः । अवाग्गोचराः इत्यादिशब्दैः अभिधीयन्ते ।
___अन्तर्दृष्ट्यात्मकत्वाद् एते त्रिविधा अपि आत्मनः वैविध्यम्
अन्तरात्मानः मोक्षमार्गसाधकाः भवन्ति ।। द्रव्यार्थिकनयापेक्षया यद्यपि आत्मा खलु
परमात्मानः द्विविधाः-सकलपरमात्मा, एक एव । तदपि परिणामात्मकत्वात् पर्याया
विकलपरमात्मा चेति । थिकनयापेक्षया स त्रिविधो "भवति । ते च भेदाः बहिरात्मा-अन्तरात्मा-परमात्माख्याः ।
घातिकर्मणां विनाशकाः, सर्वपदार्थवेत्तारोयावत् संसारिणो जीवस्य शरीरादिपर
___ऽर्हन्तः सकलपरमात्मानः । द्रव्येषु आत्मबुद्धिः तिष्ठति, मिथ्यात्वदशा वा घाति-अघाति--सर्वविधकर्मरहिताः, अशभवति, तावत् सः 'बहिरात्मा' "इत्युच्यते। रीरिणः सिद्धपरमेष्ठिन एव विकलपरमात्मान ___ यदा च शरीरादिषु आत्मबुद्धेः, मिथ्यात्व- इत्युच्यन्ते । स्य चापगते सति सम्यग्दृष्टि र्भवति, तदा स इदं सिद्धत्वम् , परमात्मत्वमेव जैन'अन्तरात्मा' इत्युच्यते।
दर्शनस्य जैनधर्मस्य चापि ध्येयमिति ।
१३. मोक्षप्राभृते-४
१७. अध्यात्मकमलमार्तण्डे-३।१२ १८. तत्रैव १९. समधितन्त्रे-५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190