Book Title: Jain Vidya 13
Author(s): Pravinchandra Jain & Others
Publisher: Jain Vidya Samsthan

View full book text
Previous | Next

Page 39
________________ जैनविद्या-13 ] | 29 6. तदयुक्तः वचस्तेषां ज्ञानं सर्वार्थगोचरम् । न विना शक्यते कतुं सर्वेषु ज्ञानवारणम् ॥ -वही 4 49 7. समस्ताः पुरुषाः येन कालत्रितयत्तिनः । निश्चिताः स नरः शक्तः सर्वज्ञस्य निषेधने ॥ -वही 4.50 8. न चाभावप्रमारणेन शक्यते स निषेधितुम् । सर्वज्ञऽतीन्द्रियं तस्य प्रवृत्तिविगमत्वतः ॥ -वही 4.51 9. प्रमाणाभावतस्तस्य न च युक्तं निषेधनम् । अनुमानप्रमाणं हि साधकं तस्य विधते ॥ -वही 4.52 10. वीतरागोऽस्ति सर्वज्ञः प्रमाणाबाधितत्त्वतः । सर्वदा विदितः सद्भिः सुखादिकमिवध्र वम् ।। -वही 4.53 11. वीतरागश्व सर्वज्ञो जिनएवावशिष्यते । अपरेषामशेषाणां रागद्वेषादि दृष्टितः ॥ -वही 4.70 12. न विरागा न सर्वज्ञा ब्रह्मविष्णुमहेश्वराः । रागद्वेषमदक्रोधलोभमोहादियोगतः ॥ -वही 4.71 13. परमः पुरुषो नित्य: सर्वदोषेरपाकृतः । तस्यतेऽवयवाः सर्वे रागद्वेषादिभाजिनः ॥ -वही 4.75 14. नैवाधिरोचते भाषा विचारोद्यतचेतसाम् । रागत्वेऽवयवानां हि नीरागोऽवयवी कुतः ॥ -वही 4.76 15. यो ज्ञात्वा प्राकृतं धर्म भाषतेऽसौ निरर्थकः । निर्गुणो निष्क्रियो मूढ सर्वज्ञ कपिलः कथम् ॥ -वही 4.91

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102