SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ जैनविद्या-13 ] | 29 6. तदयुक्तः वचस्तेषां ज्ञानं सर्वार्थगोचरम् । न विना शक्यते कतुं सर्वेषु ज्ञानवारणम् ॥ -वही 4 49 7. समस्ताः पुरुषाः येन कालत्रितयत्तिनः । निश्चिताः स नरः शक्तः सर्वज्ञस्य निषेधने ॥ -वही 4.50 8. न चाभावप्रमारणेन शक्यते स निषेधितुम् । सर्वज्ञऽतीन्द्रियं तस्य प्रवृत्तिविगमत्वतः ॥ -वही 4.51 9. प्रमाणाभावतस्तस्य न च युक्तं निषेधनम् । अनुमानप्रमाणं हि साधकं तस्य विधते ॥ -वही 4.52 10. वीतरागोऽस्ति सर्वज्ञः प्रमाणाबाधितत्त्वतः । सर्वदा विदितः सद्भिः सुखादिकमिवध्र वम् ।। -वही 4.53 11. वीतरागश्व सर्वज्ञो जिनएवावशिष्यते । अपरेषामशेषाणां रागद्वेषादि दृष्टितः ॥ -वही 4.70 12. न विरागा न सर्वज्ञा ब्रह्मविष्णुमहेश्वराः । रागद्वेषमदक्रोधलोभमोहादियोगतः ॥ -वही 4.71 13. परमः पुरुषो नित्य: सर्वदोषेरपाकृतः । तस्यतेऽवयवाः सर्वे रागद्वेषादिभाजिनः ॥ -वही 4.75 14. नैवाधिरोचते भाषा विचारोद्यतचेतसाम् । रागत्वेऽवयवानां हि नीरागोऽवयवी कुतः ॥ -वही 4.76 15. यो ज्ञात्वा प्राकृतं धर्म भाषतेऽसौ निरर्थकः । निर्गुणो निष्क्रियो मूढ सर्वज्ञ कपिलः कथम् ॥ -वही 4.91
SR No.524761
Book TitleJain Vidya 13
Original Sutra AuthorN/A
AuthorPravinchandra Jain & Others
PublisherJain Vidya Samsthan
Publication Year1993
Total Pages102
LanguageSanskrit, Prakrit, Hindi
ClassificationMagazine, India_Jain Vidya, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy