Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 124
________________ ...... ___10 15 जैनपुस्तकप्रशस्तिसङ्ग्रह । प्रीत्या जिनस्त्रिभुवनप्रभुरेक एव चित्ते निवृत्तभवसंगतिहेतुदोषः । तच्छाशनोदितनयानुगता च वृत्तिर्वाक्काययोरुचितभाषणकृत्यपूता ॥ ३ ॥ उदारता दक्षिणता कृतज्ञता विवेकिता सज्जनसंगचित्तता । इत्यादयोऽत्र गुणातिराग............॥ ४ ॥ पत्नी बभूव सा तस्य यशोदेवी विवर्जिता । दूषणैर्गुणरत्नौघखानिधूितकुग्रहा ॥ ५॥ अथाभूवन् सुतास्तस्याश्चत्वारोऽपि विचक्षणाः । देवचन्द्र इति ज्येष्ठः प्रद्युम्नाख्यस्ततः परः ॥ ६॥ शांतेर्गेहमथ शांतियशोभूमिस्तथा जसः । प्रधानलोकपान.......................... ॥ ७ ॥ ............शीलाः विशिष्टलोकैरभिनंदनीयाः । ........................................ ॥ ८॥ अथासौ सा यशोदेवी संवेगात् सिद्धमानसा । एकदा चिन्तयामास संसारं वीक्ष्य दुस्तरं ॥ ९॥ आयुर्वायुविधूतचूतलतिकालोलं वयो विस्फुरद् विद्युद्दीप्तिचलं स्मराततरु शिवभंगुराश्रियः (४) । ............य सौख्यमोक्षकृदहो धर्मः परं सेव्यते ॥ १०॥ प्रभवति स च ज्ञानात् तच्चाहदागमतः स च, प्रतिकलगलत्प्रज्ञैज्ञेयो विना नहि पुस्तकं । इति तदमलचक्षुः पुंसां कुबोधविषौषधं, शिवसुखकरं लेख्यं लोकद्वयीहितकृत् परं ॥ ११ ॥ किंचकामोद्दामदवैकयोगसवराकीर्ण (!)..........."तां मूढानां दृढमंगिनां विषयतृट्खेदच्छिदे तन्यते । धन्यैर्येन मतं विलेख्य विधिना ज्ञानामृताम्भः प्रपा..." ........... ॥ १२॥ उक्तं चज्ञानदानं.. तदिह जिनपतिः केवलालोकमाप्य त्रैलोक्यं बोधयिष्यन् समवसृतिगतः पूर्वमेवाख्यदेवं । भो भव्या ! मोक्षसौख्यं. .......तायां सुकृतकृति सदा वर्तितव्यं क्रियायां ॥ १३ ॥ यतःअज्ञानतः कृत्यविधौ प्रवृत्तो न प्राप्नुयादैहिकमप्युपेयं । खर्गापवर्गोद्भवसौख्यरूपं पारत्रिकं किं पुनराहतोऽपि ॥ १४ ॥ ज्ञात्वा चित्रितमेतदस्तविविधव्यापद्वनं भक्तिवा (2) सेकादुत्कटकंटकोत्करमिषप्रोद्भूतपुण्यांकुरः। अर्हत्तारकसर्वसार्ववचनव्यालेखनाभ्युद्यतः शांतिः पुस्तकमेतदर्थमनघं व्यालेखयामास सः ॥ ॥ मंगलं ॥ [९४] ऊकेशवंशीय-सा०पार्श्वसंतानीय-लेखित-पंचप्रस्थानव्याख्या-पुस्तकप्रशस्तिः ।। [प्रशस्तेरपूर्णत्वात् निश्चितलेखनसमयो नोपलब्धः, वर्णनानुसारेण १४ शताब्दी निश्चीयते।] ऊकेशवंश एव हि जयतादिह कल्पपादपैः पूर्णः । कलिकालेऽपि सदा यः सर्वेषां पूरयत्याशा ॥ १ ॥ प्रगुणगुणमयोऽत्र पार्श्वनामा ध्वजकमलां कलयांचकार साधुः । स्म जयति मृगं मृगांकगं यो मधुरयशःकलकिंकिणीप्रगानैः ॥ २ ॥ 20 25 30 * एतत्प्रेशस्तियुक्तं पुस्तकं स्तम्भतीर्थे शान्तिनाथमन्दिरावस्थितज्ञानकोशे विद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218