Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
जैनपुस्तकप्रशस्तिसङ्ग्रह।
१४९ ६३९८, कथावली [ भद्रेश्वरसूरिकृता] ® सं० १४९७ ७ [पाटण, संघवीपाडा भंडार]
[प्रथमखंडप्रान्ते-] ग्रंथाग्रं १२६०० । संवत् १४९७ वर्षे वैशाष वदि १२ बुधे अद्येह श्रीस्तंभतीर्थे महं माला सुत सांगा लिखितं ॥ छ । [ द्वितीयखण्ड प्रान्ते-] इय पढमपरिच्छेओ तेवीससहस्सिओ सअहमओ ।
विरमइ कहावलीए भद्देसरसूरिरइओ ति ॥ इति कहावलीसत्कस्य द्वितीयं खंडं समाप्तं ॥ छ । संवत् १४९७ ।
अवशिष्टलेखानुपूर्तिः।
६३९९. पर्युषणाकल्प ® सं० ९२७ ® (?) [अमदावाद, उजमबाई जैनधर्मशाला भंडार] पर्युषणा [कल्प ] ग्रंथाग्र १२१६ । संवत् ९२७ वर्षे आषाढ सुदि ११ बुधे ।
[जैनसाहित्यप्रदर्शन, प्रशस्तिसंग्रह पृ. ३] 10 ६४००. भवभावना [ मलधारी हेमचंद्रकृत] ® सं० ११९१ - [पाटण, संघवीपाडा भंडार]
संवत् ११९१ वैशाष सुदि ४ शुक्रे ॥ मंगलं महाश्रीः॥ ६४०१. त्रिषष्ठिशलाकाचरित्र [१० म पर्व] ® सं० १२०८ ७ [खंभात, शांतिनाथ भं०]
संवत् १२०८ वर्षे लिखिता। ६४०२. पिंडनियुक्ति ® सं० १२०९७ [खंभात, शांतिनाथ भंजर] 15
संवत् १२०९ कार्तिक वदि १२ सोमे पुस्तिकेयं लिखितेति ॥ छ । मंगलं महाश्रीः ॥ ६४०३. छड्डाश्रावक व्रतग्रहण प्रकरण ® सं० १२१६ ॐ [खंभात, शांतिनाथ भं०]
सं० १२१६ वर्षे कार्तिक सुदि १० तिथौ श्रीमानतुंगसूरिपार्श्वे ........ । ६४०४. सिद्धहेम [ अष्टमाध्याय] ® सं० १२२४ ® [खंभात, शांतिनाथ भं०]
सं० १२२४ वर्षे भाद्रपद शुदि ३ बुधे । महं० चंडप्रसादेन सुत यशोधवलार्थे लिखितः। 20 ६४०५. रत्नदेवीश्राविका व्रतग्रहण प्रकरण ® सं० १२३२ ® [खंभात, शांतिनाथ भं०]
संवत् १२३२ वर्षे दीवाली दिवसे गुरुवारे श्रीभद्रगुप्तसरिपार्श्वे व्रतप्रतिपत्तिः । ६४०६. भवभावनावृत्ति
सं० १२४९७ [खंभात, शांतिनाथ भं०] सं० १२४९ श्रावण सुदि ८ सोमे । ४०७. पाससिरिश्राविका व्रतप्रतिपत्ति ® सं० १२५९ ७ [खंभात, शांतिनाथ भंडार ] 25
संवत् १२५९ वर्षे शिवमूरिपार्श्वे व्रतग्रहणं । ६४०८. तपोरत्नमालिका ® सं० १२६५ ® [खंभात, शांतिनाथ भं०]
- संवत् १२६५ वर्षे माघ शुदि ८ बुधे समर्थितमिदं । भरुअच्छे सम्मत्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4e538ef2aa1c84d463ac00f9706e5bafe7b89edd959721735559ba5cb2cf0316.jpg)
Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218