Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
10
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
१२५ ६२०५. धन्यशालिभद्रचरित्रादिपुस्तिका ® सं० १३०९ ® [जेसलमेर, वृहद् भांडागार]
-सप्तमांगचूर्णिः । ग्रंथाग्रं १०१ । मेदपाटे वरग्राम वास्तव्य श्रे० अभयी श्रावक पुत्र समुद्धर श्रावकभार्यया कुलधरपुञ्या साविति श्राविकया धन्य-शालिभद्र-कृतपुण्य [ अतिमुक्त ?] महर्षि
चरितादिपुस्तिका खश्रेयोनिमित्तं लेखिता । सं० १३०९।। ६२०६. पाक्षिकसूत्रवृत्ति [यशोदेवसूरिकृता] ® सं० १३०९ - [खंभात, शान्तिनाथ भंडार ]5
मंगलं महाश्रीः॥ शुभं भवतु लेखकपाठकयोः ॥ संवत् १३०९ वर्षे माघ वदि १४ सोमे । खस्ति श्रीमदाघाटे महाराजाधिराजभगवन्नारायणदक्षिणउत्तराधीशमानमर्दन श्रीजयतसिंहदेवतत्पद्दविभूषणराजाश्रिते जयसिंघविजयराज्ये तत्पादपद्मोपजीविनि महं० श्रीतल्हणप्रतिपत्ती श्रीश्रीकरणादिसमस्तव्यापारान् परिपंथयतीत्येवं काले प्रवर्त्तमाने ठ० वयजलेन पाक्षिकवृत्ति
लिखितेति ॥ शिवमस्तु ॥ ६२०७. धर्मरत्नप्रकरणलघुवृत्ति ® सं० १३०९ - [जेसलमेर, तपागच्छ उपाश्रय भाण्डागार]
संवत् १३०९ वर्षे ज्येष्ठ सुदि १ बुधे अद्येह धवलक्कके श्रे० सीधा सुत सहजलेन धर्मरत्नप्रकरण
पुस्तिका लिखापिता। ६२०८. उत्तराध्ययनसूत्रगतअध्ययन ® सं० १३०९ - [पाटण, संघवीपाडा भंडार]
सं० १३०९ आषाढ वदि सोमे श्रीभद्रेश्वरे वीरतिलकेन भुवनसुंदरियोग्या पुस्तिका लिखिता । 15 ६२०९. उपांगपंचकवृत्ति ® सं० १३१० - [पाटण, संघवीपाडा भंडार]
संवत् १३१० वर्षे गंभूकायामुपांगपंचकस्य वृत्तिलिखिता ॥ छ ॥ भद्रं ॥ ६२१०. हितोपदेशामृतादिप्रकरण ® सं० १३१० ® [जेसलमेर, वृहद् भाण्डागार ]
संवत् १३१० वर्षे मार्गपूर्णिमायां अघेह महाराजाधिराज श्रीविश्वलदेवकल्याणविजयराज्ये तत्पादपद्मोपजीविनि महामात्य श्रीनागडप्रभृति पंचकुलप्रतिपत्तौ एवं काले प्रवर्तमाने प्रकरण 20
पुस्तिका साधु चंदनेन लिखितेति । लेखिता च उ० सांगाकेनेति भद्रं । ६२११. उत्तराध्ययनसूत्रवृत्ति ® सं० १३१०७ [पाटण, संघवीपाडा भंडार]
संवत् १३१० वर्षे माघशुदि १३ रवौ पुष्यार्के महाराजाधिराज श्रीवीसलदेवकल्याणविजयराज्ये महामात्य श्रीनागडमंडलेश्वर मुद्राव्यापारे अद्येह प्रल्हादनपुरस्थितेन ठ० नाग......श्रीकुमार सुत जींदडयोग्यमुत्तराध्ययनवृत्तिपुस्तकं लिखितं ॥ छ ॥ ... ... ... ... .... 25 व्यासतुल्योपि यो वक्ता नानाशास्त्रविशारदः । मुह्यति लिखमानस्तु किं पुनः स्वल्पबुद्धयः॥
....... ... शुभं भवतु श्रीश्रमणसंघस्य ॥ ६ २१२. आवश्यकनियुक्ति ® सं० १३११ - [पाटण, तपागच्छ भाण्डागार]
संवत् १३११ वर्षे लौकिक ज्येष्ठ वदि १५ रवावद्येह स्तंभतीर्थे महं श्रीकुम्वरसीह प्रतिपत्तौ संघ० वील्हणदेवियोग्या आवश्यकपुस्तिका लिखिता ॥ छ ॥ मंगलमस्तु समस्तश्रीश्रमणसंघस्य 80 ॥ गा० २५००॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218