Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
15
११.
जैनपुस्तकप्रशस्तिसङ्ग्रह । ६३५०. सूर्यप्रज्ञप्तिवृत्ति ® सं० १४८१ ७ [पाटण, संघवीपाडा भंडार]
संवत् १४८१ वर्षे वैशाख शुदि ८ बुधे लिखितं श्रीमदणहिल्लपत्तने । शिवमस्तु । ६३५१. आचारांगसूत्र-वृत्ति ® सं० १४८५ ® [जेसलमेर, बृहद् भाण्डागार]
॥ स्वस्ति ॥ संवत् १४८५ वर्षे ज्येष्ठ सु० द्वितीयायां गुरौ श्रीखतरगच्छे श्रीजिनभद्र [सूरि] राज्ये परीक्ष गूजरसुत धरणाकेन श्रीआचारांगसूत्र-नियुक्ति-वृत्ति-पुस्तकं लेखयांचक्रे ठा० सारंगेन । [अन्याक्षरैः पश्चाल्लिपिः-] सोमकुंजरगणिना... श्रीजयसागरमहोपाध्यायपादानां समीपे पठता पं० सोमकुंजरमुनिना
यथायोगं शोधितं । पुनः..."शोधनीयं । सं० १४९२ वर्षे शोधि[तं] .......। ६३५२. व्याश्रयमहाकाव्य-सवृत्तिक [प्रथमखंड] ® सं० १४८५ ®
[पाटण, संघवीपाडा भंडार] संवत् १४८५ वर्षे श्रीडूंगरपुरे राउल श्रीगइपाल विजयराज्ये श्रावण वदि १५ शुक्रदिने श्रीधा
श्रयवृत्तिप्रथमखंड लिखितं लींबाकेन ॥ ६३५३. ड्याश्रयमहाकाव्य-सवृत्तिक [ द्वितीयखंड] ® सं० १४८६ ७
[पाटण, संघवीपाडा भंडार] द्वितीयखंड ग्रंथाग्र ८८५८ । सकलग्रंथ १७५७४ । संवत् १४८६ वर्षे श्रीडूंगरपुरे लिखितं
लींबाकेन । ६३५४. ठाणांगसूत्रवृत्ति सं० १४८६ ® [जेसलमेर, बृहद् भाण्डागार]
___ संवत् १४८६ वर्षे माधवदि पंचम्यां सोमे..... स्थानांगसूत्रवृत्तिपुस्तकं लिखापितं ।। ६३५५. आवश्यकचूर्णि ® सं० १४८७ ® [जेसलमेर, वृहद् भाण्डागार] 20 संवत् १४८७ वर्षे.......। ६३५६. ओघनियुक्तिवृत्ति ® सं० १४८७ ७ [जेसलमेर, वृहद् भाण्डागार]
संवत् १४८७ वर्षे श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टालंकार श्रीगच्छनायक श्रीजिनभद्रसूरिसुगुरूणामादेशेन पुस्तकमेतल्लिखितं शोधितं च । लिखापितं साह धरणाकेन सुत साईया
सहितेन । 25६३५७. कथाकोशप्रकरण ® सं० १४८७ ® [खंभात, श्रीविजयनेमिसूरिशास्त्रसंग्रह]
श्रीजिनेश्वरसूरिविरचितं कथाकोशप्रकरणं समाप्तमिति । शुभं भवतु श्रीश्रमणसंघस्य ॥ संवत् १४८७ वर्षे आषाढमासे शुक्लपक्षे चतुर्दश्यां तिथौ रविदिने श्रीडूंगरपुरनगरे राउल श्रीगई
पालदेवविजयराज्ये कथाकोशप्रकरणं लिखितं लींबाकेन मंगलमस्तु लेखकपाठकयोः । 8३५८. लघुकल्पभाष्य ® सं० १४८८७ [जेसलमेर, बृहद् भाण्डागार] 30 संवत् १४८८ वर्षे श्रीमत्खरतरगच्छनायकश्रीजिनराजसूरिपट्टप्रद्योतसहस्रकरकिरणानुकराणां
श्रीजिनभद्रसूरीश्वराणामुपदेशेन परमदेवगुर्वाज्ञापालकपरोपकारक प० धरणासुश्रावकेण पु० साईया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218