Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 183
________________ 5 जैनपुस्तकप्रशस्तिसङ्ग्रह। ६३७०. दशवैकालिकचूर्णि® सं० १४८९ - [जेसलमेर, बृहद् भाण्डागार] संवत् १४८९ वर्षे मार्ग सुदि ५ गुरुदिने श्रीसिद्धान्तं भांडसालि लिखापितं आसा लिखितं । ६३७१. पिण्डनियुक्तिवृत्ति [मलयगिरिकृता] ® सं० १४८९ - [जेसलमेर, बृहद् भाण्डागार] संवत् १४८९ वर्षे मार्गशीर्ष सुदि ५ गुरौ "सुश्रावकेण साहबलिराजेन सा० उदयराजादि सपरिवारेण श्रीपिंडनियुक्तिसूत्रलघुवृत्ति-बृहद्वृत्तिपुस्तकं लिखापितं । ६३७२. बृहत्कल्पवृत्ति [ तृतीयखंड] ® सं० १४८९७ [जेसलमेर, बृहद् भाण्डागार] संवत् १४८९ वर्षे मार्गसुदि ५ गुरुदिने......."बृहत्कल्पवृत्तितृतीयखंडपुस्तकं लिखापितं ।। ६३७३. आवश्यकबृहवृत्ति ® सं० १४८९ छ [जेसलमेर, बृहद् भाण्डागार] खस्ति संवत् १४८९ वर्षे पौषवदि २ भौमे स्तंभतीर्थे पुस्तकं लेषिनीयी (१)। श्रीखरतरगच्छे 10 श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिविजयराज्ये सा० डूंगरसुत बलिराज उदयराज सुश्रावकयो (काभ्यां ?) निजपुण्यार्थ पुस्तकं लेखापितं ।। ६३७४. जीवाभिगमवृत्ति ® सं० १४८९ ® [जेसलमेर, बृहद् भाण्डागार] संवत् १४८९ वै० सु० द्वितीयायां खरतरगच्छे श्रीजिनभद्रसूरीणामुपदेशेन परीक्ष गूजरसुत साह धरणकेन जीवाभिगमपुस्तकं लिखापितं । 15६३७५. दशवैकालिकसूत्रवृत्ति ® सं० १४८९ - [पाटण, संघवीपाडा भंडार] ग्रंथाग्रं भाष्यसहित ७५५० । शुभं भवतु । सर्वकल्याणमस्तु । संवत् १४८९ वर्षे ज्येष्ठमासे कृष्णपक्षे द्वितीयायां तिथौ गुरुदिने लिखितं । डुंगरपुरे पचाकेन ॥ ६३७६. उत्तराध्ययनसूत्रवृत्ति ® सं० १४८९ ® पाटण, संघवीपाडा भंडार] ग्रंथाग्रं १८००० । शुभं भवतु । सर्वकल्याणमस्तु । यादृशं०॥१॥ भनदृष्टि० ॥२॥ तैलाद् __रक्षेत् ॥ खस्ति संवत् १४८९ वर्षे श्रावणमासे शुक्लपक्षे द्वितीयायां तिथौ रविदिने अद्येह श्रीडूंगरपुरनगरे राउलश्रीगइपालदेवराज्ये लिखितं श्रीपार्श्वजिनालये पचाकेन । ६३७७. न्यायावतारटिप्पनक ® सं० १४८९७ [जेसलमेर, बृहद् भाण्डागार] [श्रीराजशेखरसूरिविरचितं] न्यायावतारटिप्पनकं समाप्तं । संवत् १४८९ वर्षे श्रावण सुदि बुधे त्रयोदश्यां तिथौ लिखितं । 25६३७८. सूर्यप्रज्ञप्तिवृत्ति [ मलयगिरि ] ® सं० १४८९ - [जेसलमेर, बृहद् भाण्डागार] संवत् १४८९ वर्षे भाद्रपद शुदि षष्ठी शुक्रे श्रीखरतरगच्छे श्रीजिनभद्रसूरिविजयराज्ये परिक्षि गूजरसुत परीक्षि धरणाकेन श्रीसूर्यप्रज्ञप्तिपुस्तकं लिखापितं । ६३७९. न्यायबिन्दुसूत्रवृत्त्यादि ® सं० १४९० ® [जेसलमेर, बृहद् भाण्डागार ] संवत् १४९० वर्षे मार्गसिर शुदि ३ रवौ श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसरिराज्ये परीक्ष गूर्जर सुत प० धरणाकेन न्यायबिन्दुसूत्रवृत्ति-न्यायावतारसूत्रवृत्ति-न्यायप्रवेशपंजिका पुस्तिका लिखापिता । पुरोहित हरीयाकेन लिखिता। 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218