Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 164
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । १२७ ६२२१. त्रिषष्टिशलाकाचरित्र (सप्तमपर्व) ® सं० १३१८ ® [खंभात, शांतिनाथ भंडार] -ग्रंथाग्रंथ ३८८८ । सं० १३१८ वर्षे ज्येष्ठ शुदि २ रवावद्येह दंडा............ पति महाराजाधिराज श्रीअर्जुनदेवकल्याणविजयराज्ये तन्नियुक्तमहं श्रीसोम प्रतिपत्तौ ठक्कु० विकम्बसी........... लेखितेयमिति ॥ यादृशं० ॥१॥ शिवमस्तु सर्वजगतः ॥ मंगलं महाश्रीः॥ ६२२२. त्रिषष्टीय-महावीरचरित्र सं० १३१९ ® [जेसलमेर, बृहद् भांडागार] द्वियुग्माक्षीन्दुसंख्याने वर्षे श्रीसंघमध्यतः । व्याख्यानयच्च तं.. श्रीमद्देवेन्द्रसूरिभिः ॥९॥ संवत् १३१९ वर्षे माघ वदि १० शुक्रे ठ० विक्रमसिंहेन पुस्तकमिदं लिखितमिति । संवत् १३४३ आषाढ सुदि १ साधु वरदेवसुतेन सकलदिग्वलयविख्यातावदातकीर्तिकौमुदी विनिर्जिताम (भ्र ?.) चन्द्र साधु श्रीचन्द्रभ्रात्रा अमलगुणगणरत्नरोहणेन साधुमहणश्रावकेण 10 खेन श्रीयुगादिदेवचरित्रादिपुस्तकं गृहीत्वा श्रीजिनचन्द्रसूरिसुगुरुभ्यः प्रदत्तं व्याख्यानाय । ६२२३. कथारत्नसागर [ नरचन्द्रसूरिकृत ] ® सं० १३१९ - [पाटण, संघवीपाडा भंडार] संवत् १३१९ वर्षे भाद्र शुदि ५ शुक्रेऽद्येह श्रीमत्पत्तने महाराजाधिराज श्रीमदर्जुनदेवविजयराज्ये तनियुक्त महामात्य श्रीमालदेव प्रतिपत्तौ महं० वीजाशालायां ठ० धनपालेन तरंगकथापुस्तिका लिखिता ॥ मंगलं ॥ छ । 15 ६२२४. महावीरचरित्र (हेमचन्द्रीय) ® सं० १३२४ ® [खंभात, शान्तिनाथ भंडार] सम्वत् १३२४ वर्षे मार्ग वदि १३ रखौ अद्येह श्रीमदुञ्जयिन्यां श्रीमहावीरचरित्रपुस्तकं सा० देवसिंहेन मातुःश्रेयोऽथं लिखापितं ॥ ६२२५, धर्मरत्नप्रकरण ® सं० १३२५ - [खंभात शान्तिनाथ भंडार] धम्मरयणपगरणं समत्तं ॥ छ ॥ ६०३ ॥ छ । मंगलं महाश्रीः ॥ छ ॥ शुभं भवतु लेखक-20 पाठकावधारणादिसमस्तश्रावकलोकजनानां ॥ छ । सं० १३२५ वर्षे माघ वदि ९ सोमेऽद्येह वीजापुरे महाराजश्रीमदर्जुनदेवकल्याणविजयराज्ये तनियुक्त महं० श्रीसोमप्रतिपत्ती मालवेत्य व्य० सा० रामचंद्र सुत सा० कुम्वराकस्य पठन श्रेयोऽर्थ खाध्यायपुस्तिका ठक्क० विक्रमसिंहेन लिखिता ॥ छ । यादृशं......॥ 8 २२६. दशवैकालिकसूत्रवृत्ति [हरिभद्रसूरिकृता] ® सं० १३२६ ® [पाटण, संघवीपाडा भंडार] संवत् १३२६ वर्षे मार्ग शु० ४ गुरौ प्रभातेऽद्येह श्रीमदणहिल्लपाटके समस्तराजावलिसमलंकृत महाराजाधिराज श्रीमदर्जुनदेवराज्ये महामात्य श्रीमालदेवप्रतिपत्तौ श्राव०...... .....धिर्मार्थ सलषपुरेत्य ले० श्री........... श्रिीवीतरागप्र[सा]दात् श्रा० धणपाल सुश्रा० मुंजाकाभ्यां मनशुद्ध्या लिखितमिदं ॥ छ । - 30 + अत्र लिपिकाराभ्यामेव कस्यचिदातुर्नाम लिखनार्थ रिक्तं स्थानं मुक्तमनुमीयते । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218