Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 178
________________ 10 . जैनपुस्तकप्रशस्तिसङ्ग्रह । १११ ६३२५. षट्कर्मग्रंथवृत्ति ® सं० १४४७ ® [खंभात, शान्तिनाथभंडार] ओकेशवंशभूषण पदम सुत सा० बीजड भार्या वीकमदे तत्सुता श्रीसारज (१) नाम्नी सा० आमसिंह सुत सा० धर्मसिंह भार्या सदा नानाविधपुण्यकृत्यपरायणा श्रीमत्तपागच्छमंडन सुविहितचक्रचूडामणि भट्टारक श्रीदेवसुन्दरसूरीणामुपदेशेन खश्रेयसे नव्यकर्मग्रंथवृत्तिपुस्तकं. श्रीविक्रमसंवत् १४४७ वर्षे लेखयामास । आचंद्राकं पुस्तकोऽसौ बुधैर्वाच्यमानो नन्दतात् ॥ 5 ६३२६. तित्थोगालिप्रकरण ® सं० १४५२ ® पाटण, संघवीपाडा भंडार] -श्रीयोगिनीपुरवासिभिर्महर्द्धिकै राजमान्यैः सकलनागरिकलोकमुख्यैः ठ० दूदा ठ० कुरा ठ० पदमसीहै। स्वपितुः सा० राजदे श्रेयसे अनुयोगद्वारचूर्णिः १ षोडशकवृत्ति २ तित्थोगाली ३ श्रीताडे; तथा श्रीऋषभदेवचरित्रं १२ सहस्रं कागदे; एवं पुस्तिका ४ तपागच्छनायक श्रीदेवसुंदरसूरिणामुपदेशेन सं० १४५२ श्रीपत्तने लिखिता इति भद्रं ॥ छ । ६३२७. उत्तराध्ययनसूत्रवृत्ति ® सं० १४५२७ [पाटण, संघवीपाडा भंडार] संवत् १४५२ वर्षे अश्विनशुदि १ प्रतिपत्तिथौ रविदिने श्रीउत्तराध्ययनवृहद्वत्तिपुस्तकं लिखितं ॥ ग्रंथाग्रं १८००० ॥ छ ॥ शुभं भवतु ॥ ६३२८. विशेषावश्यकवृत्ति [ द्वितीयखंड ] ® सं० १४५३ ७ [पाटण, संघवीपाडा भंडार] -ग्रंथाग्रं २८०० । शुभं भवतु । संवत् १४५३ वर्षे भाद्रपदवदि १४ गुरौ । प्राग्वाट ज्ञातीय 15 व्य० आसा भार्यया श्रा० आसलदेव्या व्य० आका धर्मसीह वाछा देवादिपुत्रैः शिवादिपौत्रैश्च युतया तपागच्छनायक श्रीदेवसुंदरसूरिगुरूणामुपदेशेन श्रीपत्तने सं० १४५३ वर्षे श्रीविशेषाव श्यकद्वितीयखंडं लेखयति सेति भद्रं ॥ ६३२९. महानिशीथसूत्र सं ० १४५४ ® [पाटण, संघवीपाडा भंडार] ___ संवत् १४५४ वर्षे आसाढ वदि १० शनौ महानिशीथपुस्तकं लिखितं । 20 ६३३०. उत्तराध्ययनबृहवृत्ति सं० १४५४ ® [जेसलमेर, बृहद् भाण्डागार] संवत् १४५४ वर्षे अश्वनि (आश्विन) सुदि २ सोमे श्रीउत्तराध्ययनवृत्तिपुस्तकं लिखापितं । ६३३१. पंचकल्पभाष्य ® सं० १४५६ - [पाटण, संघवीपाडा भंडार] संवत् १४५६ वर्षे कार्तिक वदि १२ सोमवारे श्रीस्तंभतीर्थे पंचकल्पपुस्तकं लिखापितमस्ति । ६३३२. अनुयोगद्वारसूत्र-चूर्णि ® सं० १४५६ ७ [पाटण, संघसत्क भाण्डागार ] 25 [ मूलसूत्रपाठप्रान्ते-] सं० १४५६ वर्षे माघशुदि १० बुधे त्रुटिः पूरिता । श्रीस्तंभतीर्थे वृद्धपौषधशालायां तपागच्छीय भट्टारिक श्रीजयतिलकसूरि तत्पट्टे श्रीरत्नसागरसूरि तदुपदेशेन पुस्तकं लखापितं ॥ [चूर्णिग्रन्थप्रान्तभागे-] यावगिरिनदीद्वीपा यावश्चन्द्रदिवाकरौ । यावच्च जैनधर्मोऽयं तावनंदतु पुस्तकम् ॥ संवत् १४५६ वर्षे 30 • श्रीस्तम्भतीर्थे बृहत्पौषधशालायां भट्टारिकश्रीजयतिलकसरि अनुयोगद्वारचूर्णी उद्धारः कारावितः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218