Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 147
________________ ६८९. जैनपुस्तकप्रशस्तिसङ्ग्रह । ६८५. कर्मप्रकृति [ संग्रहणीटीका] ® सं० १२२२ ७ [जेसलमेर, बृहद् भाण्डागार] संवत् १२२२ वर्षे.....................। ६८६. चंद्रप्रभचरित्र [ हरिभद्रसूरिकृत ] ® सं० १२२३ ® [पाटण, सं० पा० भंडार] ग्रंथाग्रं० । ८०३२ । छ । संवत् १२२३ कार्तिक वदि ८ बुधे श्रीचंद्रप्रभखामिचरितं भोजदेवेन 5 समर्थितं ॥ ६८७. दर्शनशुद्धिप्रकरण विवरण [देवभद्राचार्यकृत] सं० १२२४ ७ [पाटण, सं० पा० भंडार] सं० १२२४ वर्षे...'शुदि २ गुरौ । ६८८. स्याद्वादरत्नाकरावतारिका ® सं० १२२५७ [जेसलमेर, बृहद् भाण्डागार] संवत् १२२५ वर्षे कार्तिक सुदि ७ बुधे अद्येह वटपद्रके पंडित प्रभाकरगणिनात्मार्थे रत्नाकरावतारिकापुस्तकं लिखापितमिति । ज्ञाताधर्मकथादिषडङ्गविवरण ® सं० १२२५ छ [जेसलमेर, बृहद् भाण्डागार] संवत् १२२५ वर्षे पौषसुदि ५ शनौ अद्येह श्रीमदणहिलपाटके समस्तराजावलीविराजित महा राजाधिराज परमेश्वर भट्टारक उमापतिवरलब्धप्रसाद प्रौढप्रताप निजभुजविक्रमरणांगणविनिर्जित 1 शाकंभरीभूपाल श्रीमत्कुमारपालदेव कल्याण विजयराज्ये तत्पादपरोपजीविनि महामात्य श्रीकुमर सीहे श्रीश्रीकरणादिके समस्तमुद्राव्यापारान् परिपंथयति सति..................। ६९०. नंदीदुर्गपदव्याख्या ...® सं० १२२६ ७ [जेसलमेर, वृहद् भाण्डागार] संवत् १२२६ वर्षे द्वितीय श्रावण सुदि ३ सोमे अद्येह मंडलीवास्तव्य श्रीजाल्योधरगच्छे मोढवंशे श्रावक आसदेवसुतेन श्रे० पल्हणेन लिखिता । लिखापिता च श्रीगुणभद्रसूरिभिः । ___20६९१. महापुरिसचरिय [ शीलाचार्यकृत ] ® सं० १२२७ ® [ जेसलमेर, बृहद् भाण्डागार] संवत् १२२७ वर्षे मार्गसिर सुदि ११ शनौ अद्येह श्रीमदणहिलपाटके समस्तराजावलीसमलंकृत महाराजाधिराज श्रीमत्कुमारपालदेव कल्याणविजयराज्ये तत्प्रासाद महं० वाधूयेन श्रीश्रीकरणादौ समस्तमुद्राव्यापारान् परिपन्थयति विषयदंडाज्य (व्य ?) पथके पालाउद्रग्रामे वास्तव्य ले० आणंदेन महापुरि(रु)प चरितपुस्तकं समर्थयति । 25 8 ९२. उपदेशमालाविवरण ® सं० १२२७७ [पाटण, खेतरवसही पाटक] संवत् १२२७ अश्विन वदि ५ गुरौ लिखितं पासणागेन । उपदेशमालाविवरणं समाप्तं । सा० धणचंद्र सुत सा० वर्धमान सुत सा० लोहादेव तत्पुत्र कुलधर साहारण हेमचंद्र भ्रात्रि (४) आसधर पुत्र रत्नसीह पासदेव कुमरसीह उभयोः सत्कं सिद्धव्याख्याबृहद्वृत्तिपुस्तकं ॥ ६९३. योगशास्त्र-वीतरागस्तोत्र ग्रन्थयुगल ® सं० १२२८ ® [पाटण, संघवीपाडा भंडार] संवत् १२२८ वर्षे श्रावण शुदि १ सोमे ॥ अद्येह श्रीमदणहिलपाटके समस्तराजावली समलंकृत महाराजाधिराज परमार्हत श्रीकुमारपालदेव कल्याणविजयराज्ये तत्पादपनोपजीविनि 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218