Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
१२१ शास्त्रोद्धारोपक्रमेण अद्य सा० सल्हाकेन भ्रातृदेदासहितेन कर्मस्तव-कर्मविपाक-पुस्तिका
लेखिता । पं० धरणीधरशालायां पं० चाहडेन [लिखितं ?]। ६१७५. प्रवचनसारोद्धार (मूलपाठ) ® सं० १२९५ ® [पाटण, संघवीपाडा भंडार ]
संवत् १२९५ वर्षे भाद्रपद शुद्ध ५ पंचम्यां सोमे समर्थिता ॥ छ । ___ आदर्शदोषात् मतिविभ्रमाद्वा यत्किचिन्यूनं लिखितं मयात्र ।
तत्सर्वमार्यैः परिशोधनीयं प्रायेण मुह्यंति हि ये लिखंति ॥ ६ १७६. षड्विधावश्यकविवरण [योगशास्त्रगत] ® सं० १२९५ - [पाटण, संघवीपा० भ०]
संवत् १२९५ वर्षे भाद्रपद शुदि ११ रवौ स्तंभतीर्थे महामंडलेश्वर राणक श्रीविसलदेवविजयराज्ये तनियुक्तदंडाधिपति श्रीविजयसीहप्रतिपत्तौ श्रीसंडेरगच्छीय गणि आसचंद्र शिष्य पंडित गुणाकर सौवर्णिक पल्लीवाल ज्ञाती ठ० विजयसीह ठ० सलषणदेव्योस्तनुज सो० ठ० तेजः-10 पालेन लेखयित्वा आत्मश्रेयसे पुस्तिका प्रदत्ता ॥ छ । लिखिता ठ० रतनसीहेन । मंगलमस्तु ।
ग्रंथान १३००। ६१७७. त्रिषष्टिशलाकापुरुषचरित्र-तृतीयपर्व ® सं० १२९५ ® [खंभात, शांतिनाथ भं०]
मंगलं महाश्रीः ॥ छ ॥ छ ॥ १२९५ वर्षे आश्विनवदि २ रवौज्येह श्रीवीजापुरपत्तने समस्तराजावलीपूर्वकं तपाकीय श्रीपोषधशालायां चरित्रगुणनिधानसमस्तसिद्धांतकलोन्मानेन पारगेन तपा-15 देवभद्रगणि-मलयकीर्ति-पंडितकुलचंद्र-पंडि०देवकुमारमुनि-नेमिकुमारमुनिप्रभृति समस्तसाधून् । तच्चरणकमलानुभक्त परमश्रावक साधु० रतनपाल समस्तसिद्धांतपुस्तकानां पौषधशालाभारनिर्वाहक परमश्रावक श्रेष्ठिवील्हण द्वितीयभारनिर्वाहक साधर्मिकानां वात्सल्यतत्पर परमश्रावक ठ० आसपाल तृतीयभारनिर्वाहक निरंतरं पुस्तकसिद्धांतनिर्विकल्पभक्त्या सारतत्पर परमश्रावक साधु० लाहडप्रभृति समस्तश्रावकैः त्रिषष्टिपुस्तकं समस्त साधु-श्रावकाणां पठनवाचनपुण्यश्रे-20 योर्थ लिखापितं ॥ छ ॥ छ । लेखकपाठकानां शुभं भवतु ॥ छ ॥ मंगलं महाश्रीः ॥
शिवमस्तु ॥ आचंद्रार्क अयं पुस्तकं नंदतु ॥ ॥..... मंगलं महाश्रीः ॥ छ ॥ छ । ६१७८. पिंडविशुद्धि ® सं० १२९६ ® [पाटण, संघवीपाडा भंडार]
संवत् १२९६ वर्षे कार्तिकवदि ६ सोमे पिंडविशुद्धिपुस्तिका लिखिता ॥ शुभं भवतु ॥ ६ १७९. उपदेशकन्दलीवृत्ति [बालचन्द्रविरचित] ® सं० १२९६ ® [पाटण, संघसत्क भं०] 25
शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः।
दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः॥ संवत् १२९६ वर्षे फाल्गुणशुदि ९ शुक्र समस्तराजावलिपूर्व महाराजाधिराज श्रीमीमदेवकल्याणविजयराज्ये तनियुक्त महामात्य दंड. श्रीताते श्रीश्रीकरणं परिपंथयतीत्येवं काले
पुस्तकमिदं लिखितमिति ॥ श्रीः ॥ ६१८०. पाक्षिकसूत्रचूर्णि-वृत्ति ® सं० १२९६ ७ [खंभात, शांतिनाथ भंडार]
इति पाक्षिकप्रतिक्रमणचूर्णिवृत्ति । ग्रंथान ३१०० एकत्रिंश शतानि । १६ जै० पु.
30
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218