Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१२०
जैनपुस्तकप्रशस्तिसङ्ग्रह । सुत ठ० अरसीह सा० राहडसुत सा० लाहड प्रभृतिसमस्तश्रावकैर्मोक्षफलप्रार्थकैः समस्तचतुर्विध
संघस्य पठनार्थ वाचनार्थ च समर्पणाय लिखापितं ॥ छ ॥ छ । ६ १६७. उपदेशमाला ® सं० १२९२ - [पाटण, खेतरवसही पाटक]
संवत् १२९२ वर्षे कार्तिक वदि १४ रवावयेह श्रीभृगुकच्छे आसदेव्या पुस्तिका लिखापितेति ॥ 58 १६८. उपदेशमालाटीका [ रत्नप्रभकृता] ® सं० १२९३ ® [पाटण, संघवीपाडा भंडार]
ग्रंथाग्रं० १११५० तथा सूत्रसमं ग्रंथाग्रं० ११७६४।
सं० १२९३ वर्षे पौष सुदि ५ गुरौ अद्येह चंद्रावत्यां लिखितं पं० मलयचंद्रेण ॥ शुभं भवतु ॥ 8 १६९. प्रकरणपुस्तिका ® सं० १२९३ ® [पाटण, संघवीपाडा भं०]
संवत् १२९३ वर्षे भाद्रवा शुदि १० बुधे ॥ पुस्तिकेयं लिखितेति श्राविका चांपल योग्या 10
लिखिता एष पुस्तिका ॥ ६१७०. हैमव्याकरणपुस्तिका ® सं० १२९३ - [खंभात, शान्तिनाथ मंदिर]
संवत् १२९३ वर्षे अश्विन सुदि १५ सोमे स्तंभतीर्थे श्रीनरेश्वरसरियोग्या हैमव्याकरणपुस्तिका
लिखापिता ॥ ६१७१. महावीरचरित्र [ त्रिषष्टीय ] ® सं० १२९४ ७ [पाटण, संघवीपाडा भंडार ]
सं० १२९४ वर्षे चैत्र वदि ६ सोमे लिखितमिदं श्रीमहावीरचरितपुस्तकं । लेख० महिलणेनेति
भद्रं । मंगलं महाश्रीः। ६ १७२. निशीथचूर्णि [द्वितीयखंड ] ® सं० १२९४ ७ [पूना, राजकीय ग्रंथसंग्रह]
चुण्णी विसेसनामा निसीधस्स ॥ ॥ संवत् १२९४ वर्षे वैशाख शुदि ३ वावधेह स्तंभतीर्थ
निवासिना श्रीश्रीमालवंशोद्भवेन ठ० साढासुतेन ठ० कुमरसीहेन निसीथचूर्णिद्वितीयखंडपुस्तकं 20 लेखयांचक्रे॥ ६१७३. गणधरसार्द्धशतकवृत्ति ® सं० १२९५ छ [जेसलमेर, बृहद् भाण्डागार]
संवत् १२९५ वर्षे श्रीधारापुरी-नलकच्छकादिकृतविहारक्रमेण सुमतिगणिना श्रीमंडपदुर्गे वृत्तिरियं समर्थितेति ।
विदुषा जल्हणेनेदं जिनपादाम्बुजालिना । प्रस्पष्टं लिखितं शास्त्रं वंद्यं कर्मक्षयप्रदं ॥ 25$ १७४. कर्मविपाकटीका सं० १२९५७ [जेसलमेर, वृहद् भाण्डागार]
संवत् १२९५ वर्षे अद्येह श्रीमन्नल[कच्छ] के समस्तराजावलीविराजित महाराजाधिराज श्रीमजयतुगिदेवकल्याणविजयराज्ये महाप्रधान पंच० श्रीधर्मदेवे सर्वमुद्राव्यापारान् परिपंथयतीत्येवं काले प्रवर्तमाने श्रीऊपकेशवंशीय सा० आसापुत्रेण श्रीचित्रकूटवास्तव्येन चारित्रिचूडामणि श्रीजिनवल्लभसूरिसंतानीय-श्रीजिनेश्वरसारिपदपंकजमधुकरेण श्रीशत्रुञ्जयोजयंतादितीर्थसार्थयात्राकरणसफलीकृतसंघमनोरथने सुगुरूपदेशश्रवणसंजातश्रद्धातिरेकप्रारब्धसिद्धांतादि सॅमस्तजैन
15
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218