SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १२० जैनपुस्तकप्रशस्तिसङ्ग्रह । सुत ठ० अरसीह सा० राहडसुत सा० लाहड प्रभृतिसमस्तश्रावकैर्मोक्षफलप्रार्थकैः समस्तचतुर्विध संघस्य पठनार्थ वाचनार्थ च समर्पणाय लिखापितं ॥ छ ॥ छ । ६ १६७. उपदेशमाला ® सं० १२९२ - [पाटण, खेतरवसही पाटक] संवत् १२९२ वर्षे कार्तिक वदि १४ रवावयेह श्रीभृगुकच्छे आसदेव्या पुस्तिका लिखापितेति ॥ 58 १६८. उपदेशमालाटीका [ रत्नप्रभकृता] ® सं० १२९३ ® [पाटण, संघवीपाडा भंडार] ग्रंथाग्रं० १११५० तथा सूत्रसमं ग्रंथाग्रं० ११७६४। सं० १२९३ वर्षे पौष सुदि ५ गुरौ अद्येह चंद्रावत्यां लिखितं पं० मलयचंद्रेण ॥ शुभं भवतु ॥ 8 १६९. प्रकरणपुस्तिका ® सं० १२९३ ® [पाटण, संघवीपाडा भं०] संवत् १२९३ वर्षे भाद्रवा शुदि १० बुधे ॥ पुस्तिकेयं लिखितेति श्राविका चांपल योग्या 10 लिखिता एष पुस्तिका ॥ ६१७०. हैमव्याकरणपुस्तिका ® सं० १२९३ - [खंभात, शान्तिनाथ मंदिर] संवत् १२९३ वर्षे अश्विन सुदि १५ सोमे स्तंभतीर्थे श्रीनरेश्वरसरियोग्या हैमव्याकरणपुस्तिका लिखापिता ॥ ६१७१. महावीरचरित्र [ त्रिषष्टीय ] ® सं० १२९४ ७ [पाटण, संघवीपाडा भंडार ] सं० १२९४ वर्षे चैत्र वदि ६ सोमे लिखितमिदं श्रीमहावीरचरितपुस्तकं । लेख० महिलणेनेति भद्रं । मंगलं महाश्रीः। ६ १७२. निशीथचूर्णि [द्वितीयखंड ] ® सं० १२९४ ७ [पूना, राजकीय ग्रंथसंग्रह] चुण्णी विसेसनामा निसीधस्स ॥ ॥ संवत् १२९४ वर्षे वैशाख शुदि ३ वावधेह स्तंभतीर्थ निवासिना श्रीश्रीमालवंशोद्भवेन ठ० साढासुतेन ठ० कुमरसीहेन निसीथचूर्णिद्वितीयखंडपुस्तकं 20 लेखयांचक्रे॥ ६१७३. गणधरसार्द्धशतकवृत्ति ® सं० १२९५ छ [जेसलमेर, बृहद् भाण्डागार] संवत् १२९५ वर्षे श्रीधारापुरी-नलकच्छकादिकृतविहारक्रमेण सुमतिगणिना श्रीमंडपदुर्गे वृत्तिरियं समर्थितेति । विदुषा जल्हणेनेदं जिनपादाम्बुजालिना । प्रस्पष्टं लिखितं शास्त्रं वंद्यं कर्मक्षयप्रदं ॥ 25$ १७४. कर्मविपाकटीका सं० १२९५७ [जेसलमेर, वृहद् भाण्डागार] संवत् १२९५ वर्षे अद्येह श्रीमन्नल[कच्छ] के समस्तराजावलीविराजित महाराजाधिराज श्रीमजयतुगिदेवकल्याणविजयराज्ये महाप्रधान पंच० श्रीधर्मदेवे सर्वमुद्राव्यापारान् परिपंथयतीत्येवं काले प्रवर्तमाने श्रीऊपकेशवंशीय सा० आसापुत्रेण श्रीचित्रकूटवास्तव्येन चारित्रिचूडामणि श्रीजिनवल्लभसूरिसंतानीय-श्रीजिनेश्वरसारिपदपंकजमधुकरेण श्रीशत्रुञ्जयोजयंतादितीर्थसार्थयात्राकरणसफलीकृतसंघमनोरथने सुगुरूपदेशश्रवणसंजातश्रद्धातिरेकप्रारब्धसिद्धांतादि सॅमस्तजैन 15 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy