Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
११९
10
जैनपुस्तकप्रशस्तिसङ्ग्रह । ६१५८. संग्रहणीटीका [मलयगिरिसूरिकृता] ® सं० १२९०७ [पाटण, संघवीपाडा भंडार]
इति श्रीमलयगिरिविरचिता संग्रहणीटीका समाप्ता । संवत् १२९० वर्षे माघ वदि १ रवौ
पुस्तकमिदं लिखितं । ६१५९. धर्माभ्युदयमहाकाव्य ® सं० १२९० ® [खंभात, शांतिनाथमंदिर भं०]
संवत् १२९० वर्षे चैत्र सुदि ११ रवौ स्तंभतीर्थवेलाकूलमनुपालयता महं० श्रीवस्तुपालेन 5
श्रीधर्माभ्युदयमहाकाव्यमिदमलेखि ॥ छ ॥ छ ॥ छ ॥ शुभं भवतु श्रोत-व्याख्यातां ॥ ६१६०. नीतिवाक्यामृत [सोमदेवसूरिकृत ] ® सं० १२९० ® [पाटण, संघवीपाडा भंडार]
संवत् १२९० वर्षे प्रथम श्रावण वदि १० शनावोह श्रीमद्देवपत्तने गंड श्रीत्रिनेत्रप्रभृतिपंचकुलप्रतिपत्तौ महं सीहाकेन नीतिवाक्यामृतसत्कपुस्तिका लिखापिता ॥ मंगलं महाश्रीः॥
शुभं भवतु लेखक-पाठकयोः। ६१६१. बृहत्कल्पचूर्णि® सं० १२९१ ® [पाटण, संघसत्क भाण्डागार]
संवत् १२९१ वर्षे पौष शुदि ४ सोमे । ६१६२. उपदेशमालाविवरण ® सं० १२९१ ७ [खंभात, शान्तिनाथ भंडार]
ठक्कुर जैत्रसिंहस्य......पूज्य.. सिंहेन निपुणेनार्पिता । संवत् १२९१ वर्षे अषाढ शुदि १३ शनी उपदेशमालायाः पुस्तकं लिखितमिति ।
15 ६१६३. खंडन-खंडखाय [श्रीहर्षकृत] ® सं० १२९१ ® [जेसलमेर, बृहद् भाण्डागार]
संवत् १२९१ वर्षे श्रावण वदि ७ बुधे पुस्तिका लिखितेति । ६१६४. जीतकल्पसूत्र ® सं० १२९२ ® [पाटण, खेतरवसही पाटक]
संवत् १२९२ वर्षे माघ शुदि १ गुरौ अद्येह श्रीभृगुकच्छे श्रीमानतुंगसूरिशिष्येण पंडि०
गुणचंद्रेण जीतकल्पविवरणपुस्तिका लेखयित्वा श्री अभयदेवसूरीणां प्रदत्ता ॥ शुभं भवतु ॥ 20 ६१६५. प्रकरणपुस्तिका ® सं० १२९२ - [पाटण, संघवीपाडाभं०]
संवत् १२९२ वर्षे चैत्र शुदि ५ गुरौ स्तंभतीर्थनगरनिवासिना श्रीश्रीमालवंशोद्भवेन ठ० साढासुतेन ठ० कुमरसीहेन इयं प्रकरणपुस्तिका लेखयांचके ॥ छ ॥ छ । मंगलं महाश्रीः॥
शुभं भवतु ॥ ६१६६. नंदीसूत्रटीका [मलयगिरिकृता] ® सं०१२९२ ® [खंभात, शान्तिनाथ भंडार] 25
सं० १२९२ वर्षे वैशाख शुदि १३ अघेह वीजापुरे श्रावकपौषधशालायां श्रीदेवभद्रगणि पं० मलयकीर्ति पं० अजितप्रभगणिप्रभृतीनां व्याख्यानतः संसारासारतां विचिंत्य सर्वज्ञोक्तशास्त्रं प्रमाणमिति मनसि ज्ञात्वा सा० धणपालसुत सा० रत्नपाल १० गजसुत ठ० विजयपाल श्रे० देल्हासुत श्रे० वील्हण महं० जिणदेव महं० वीकलसुत ठ० आसपाल श्रे० सोल्हा ठ० सहज़ा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218