Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 159
________________ १२२ जैनपुस्तकप्रशस्तिसङ्ग्रह। संवत् १२९६ वैशाख सुदि ३ गुरौ इहैव वीजापुरे श्रीनागपुरीयश्रावकैः पौषधशालायां सिद्धांतशास्त्रं पूज्यश्रीदेवेंद्रसूरि-श्रीविजयचंद्रसूरि-उपाध्यायश्रीदेवभद्रगणेाख्यानतः संसारासारतां विचिंत्य सर्वज्ञोक्तशास्त्रं प्रमाणमिति मनसा विचिन्त्य श्रीनागपुरीय वरहूडियासंताने सा० आसदेव सुत सा० नेमड सुत सा० राहड जयदेव सा० सहदेव तत्पुत्र सा० षेढा गोसल सा० राहडसुत जिणचंद्र धणेसर लाहड देवचंद्र प्रभृतीनां चतुर्विधसंघस्य पठनार्थ वाचनार्थं च आत्मश्रेयोथं च लिखापितं ॥ ६१८१. संग्रहणीटीका [ मलयगिरिकृता] ® सं० १२९६ ® [जेसलमेर, बृहद् भाण्डागार] संवत् १२९६ वर्षे आसोय सुदि ३ गुरौ अद्येह राजावलीसमलंकृत महाराजाधिराज श्रीमद्भीम देवकल्याणविजयराज्ये प्रवर्तमाने महामंडलेश्वर राणक श्रीवीरमदेव राजधानौ विद्युत्पुरस्थितेन 10 श्री............। १८२. उत्तराध्ययनसूत्र ® सं० १२९७ ® [पाटण, खेतरवसही पाटक] संवत् १२९७ वर्षे उत्तराध्ययनपुस्तिका लिखितेति ॥ ६१८३. हैमबृहवृत्ति (तद्धितप्रकरण) ® सं० १२९७ - [पाटण, तपागच्छ भाण्डागार] संवत् १२९७ वर्षे कार्तिक वदि ११ रवौ तद्धितबृहद्वृत्तिपुस्तिका लिखितेति । शुभं भवतु 15 मंगलं महाश्रीः ॥ ६१८४. आवश्यकटिप्पनक ® सं० १२९७७ [खंभात, शान्तिनाथ भाण्डागार] ___ संवत् १२९७ वैशाख वर्षे मार्ग वदि १ शनिवारे आवश्यक टिप्पन पुस्तिका ठ० आसपालयोग्या । ६१८५. आवश्यकनियुक्ति ® सं० १२९७ ७ [पाटण, संघवीपाडा भंडार] संवत् नृपविक्रम १२९७ वर्षे श्रावण शुदि ७ भौमे ........ । 20६ १८६. प्रशमरतिप्रकरणवृत्ति [ हरिभद्रकृता] ® सं० १२९८ छ [पाटण, संघवीपा० भ०] सं० १२९८ कार्तिक शुदि १० बुधवारे प्रशमरतिपुस्तिका लिखितेति । मंगलं महाश्रीः । ६१८७. भगवतीसूत्रवृत्ति सं० १२९८ ® [खंभात, शान्तिनाथ भंडार] ग्रंथाग्रं १८६१६ । शुभं भवतु ॥ संवत् १२९८ वर्षे मार्ग सुदि १३ सोमे अद्येह वीजापुरे सा० सहदेव सा० राहडसुत लाहडेन सा० देवचंद्रप्रभृति कुटुंबसमुदायेन चतुर्विधसंघस्य पठनार्थ वाचनार्थं च लिखापितमिति ॥ १८८. आवश्यकवृत्ति सं० १२९८ ® [खंभात, शान्तिनाथ भंडार] सं० १२९८ फागुण सु ३ गुरौ अद्येह वीजापुरे पूज्यश्रीदेवन्द्रमूरि-श्रीविजयचन्द्रमुरिव्याख्यानतः संसारासारतां विचिन्त्य सर्वज्ञोक्तं शास्त्रं प्रमाणमिति मनसि ज्ञात्वा सा० राहडसुत जिण चंद-धणेसर-लाहड सा० सहदेव सुत सा० पेढा संघवी गोसल प्रभृति कुटुंबसमुदायेन चतुर्वि30. धसंघस्य पठनार्थ वाचनार्थं च लिखापितमिति । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218