Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
जैनपुस्तकप्रशस्तिसङ्ग्रह
१११ सामंत मंत्रिणि वलापद्रपथकं परिपंथयतीत्येवं काले प्रवर्तमाने श्रीप्राग्वाटवंसोद्भव ठ० कटुकराज तत्सुत ठ० सोलाक तत्पत्नी राजुका ताभ्यां पुत्रेण जगत्सिहनाना संताणु . .."
*x x x x x द्रमायातेन पं० थूलभद्रयोग्यपुस्तिका...।। ६९४. श्रावकप्रतिक्रमणसूत्रवृत्ति [पार्श्वगणिकृत] ® सं० १२२८७ [पाटण, सं० पा० भंडार] __संवत् १२२८ अश्विनि शुदि १५ बुधे श्रीमदणहिलपाटकाधिष्ठितेन *लेखक सुमतिना लिखितेयं ।
पुस्तिका । । ६९५. उत्तराध्ययनसूत्रवृत्ति ® सं० १२२८ ®. [पाटण, संघसत्कभाण्डागार]
संवत् १२२८ वर्षे मार्गसिर सुदि ३ भौमे । ६९६. हैम-उणादिसूत्र-वृत्ति ® सं० १२३१ ®. [पाटण, संघवीपाडा भं०]
संवत् १२३१ वर्षे मार्ग सुदि ८ रवौ ले० मुंजालेन उणादिवृत्ति-पुस्तिका लिखितेति ॥ छ ॥ 10 ६९७. भगवतीसूत्र [मूलपाठ] ® सं० १२३१७ [जेसलमेर, बृहद् भाण्डागार]
संवत् १२३१ वर्षे वैशाख वदि एकादश्यां गुरौ अपराह्ने लेखक वणचंद्रेण लेखितेति । ६ ९८. धर्मोत्तरटिप्पनक [ मल्लवादी-आचार्यकृत ] ® सं१२३१ - [पाटण, संघसत्कभं०]
इति धर्मोत्तरटिप्पनके श्रीमल्लवाद्याचार्यकृते तृतीयः परिच्छेदः समाप्तः ॥ मंगलं महाश्रीः॥ संवत् १२३१ वर्षे भाद्रपदशुदि १२ रवी अद्येह जंत्रावलिग्रामवास्तव्य व्य० दाहडसुत 15 व्य० चाहडेन धर्मार्थ धर्मोत्तरटिप्पणकं लिखापितं ।। जंत्रावलिग्रामवास्तव्य पं० प्रभादित्यसुत पं० जोगेश्वरेण पुस्तकं लिखितमिति ॥
यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ मंगलं महाश्रीः॥ हितं न वाच्यं अहितं न वाच्यं हिताहितं नैव च भाषणीयम् ।
____20 कु....."डको नाम कपालभिक्षुर्हितोपदेशेन बिलं प्रविष्टः॥ ६९९. उत्तराध्ययनसूत्र-मूलपाठ सं० १२३२७ [पाटण, संघवीपाडा में०]
संवत् १२३२ फाल्गुनि शुद्धि ५ सोमे । ६१००. शतकचूर्णि® सं० १२३२ ७ - [पाटण, खेतरवसहीभाण्डागार]
शतकचूर्णी समाप्ता । संवत् १२३२ वर्षे चैत्र वदि ३ सोमे ।। ६१०१. उत्तराध्ययनसूत्र-मूलपाठ ® सं० १२३६ ® [खंभात, शान्तिनाथ भांडागार]
मंडलि समावासिय लेखक सोहिय नामेण । । सुहिसज्जणिक वल्लभ ठक्कुर वेसट पुत्तेण ॥१॥
25
* पत्रस्य त्रुटितत्वात् पंक्तिरपूर्णा । + अत्र भूलभूतानि पुरातनान्यक्षराणि प्रभृश्य तदुपरि नवीनरक्षरैरेषा पंक्तिलिखिता दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5aab95640b29ccbfc8a58a4eb65a92e5fb1a81243986972e6ee1b6bb4229d7d0.jpg)
Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218