Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
११३ ६१०९. दशवैकालिकसूत्र [लघु टीका ® सं० १२४८७ [पाटण, संघसत्क.भां०]
संवत् १२४८ वर्षे श्रावण सुदि ९ सोमे । अघेह आशापहयां दंड. श्रीअभयड प्रतिपत्ती
लघु दशवैकालिकटीका लिखिता ॥ ६११०. समरादित्यचरित्र [प्राकृत] ® सं० १२५० ® [जेसलमेर, बृहद् भाण्डागार]
सं० १२५० वर्षे लिखितं । ग्रं० १००००। ६१११. योगशास्त्रवृत्ति ® सं० १२५१ ® [खंभात, शांतिनाथ भंडार]
खस्ति श्रीविक्रमनृपतेः संवत् १२५१ वर्षे कार्तिक सुदि १२ शुक्र रेवतीनक्षत्रे सिद्धयोगे महाराजश्रीभीमदेव विजयराज्ये अवनिवनिताप्रशस्तकस्तूरिकातिलकायमानलाटदेशालंकारिणि सकलजनमनोहारिणि विविधधार्मिकविराजमानदर्भवतीस्थाने श्रीमालवंशीय श्रे० सामानंदनेन जगदानंदनेन निर्मलतमसम्यक्त्वधरेण श्रे० देवधरेण सकलधर्मकर्मावहितेन ठ० आभड 10 नरसिंहादि सुतसहितेन निजपुत्र जगदेव श्रेयोनिमित्तं श्रीवटपद्रकपुरप्रसिद्धप्रबुद्ध पं० केशवसुत पं०वोसरिहस्तेनाशेषविशेषज्ञानवतश्चमत्कारीदमप्रतिमप्रतापश्रीजिनशासनप्रभावकश्रीकुमारपालभूपालविधापितस्य श्रीहेमचंद्रसूरिरचितस्य श्रीयोगशास्त्रस्य वृत्तिपुस्तकं लेखितमिति ॥ मंगलं
महाश्रीः । शुभं भवतु लेखक-पाठक-वाचकानामिति ॥ छ॥ ६ ११२. योगशास्त्रविवरण [प्रथमप्रकाशमात्र] ® सं० १२५५ ७ [पाटण, संघवीपाडा भं०] 15
संवत १२५५ वर्षे मार्ग शुदि १ रवौ अद्येह श्रीपत्तने श्रीदेवाचार्यवसत्यां श्रीधनेश्वरसूरीणां हेतोभदशसहस्र योगशास्त्रवृत्तिः परमश्रावक ठकुर वर्द्धमानेन सुदर्शनग्रामवास्तव्य पारि० वीशलपार्थात् लिखापिता ॥ छ ॥ प्रथम प्रकाशवृत्ति ग्रंथ १८०० अष्टादशशतानि ग्रंथसंख्या ॥
शिवमस्तु । ६११३. नागानन्दनाटक [श्रीहर्षकविकृत ] ® सं० १२५८ ® [पाटण, संघसत्क भंडार ] 20
समाप्तं चेदं नागानन्दं नाम नाटकं । संवत् १२५८ वर्षे ॥ श्रीमदणहिलपाटके ॥ मुनिचंद्रेण
लोकानंदयोग्या पुस्तिका लिखिता ॥ शुभं भवतु ॥ मंगलं महाश्रीः॥ ६११४. आवश्यकटिप्पन ® सं० १२५८ ७ [पाटण, संघवीपाडाभंडार]
___ संवत् १२५८ वर्षे मार्ग वदि ५ शुक्रे । ६११५. षडशीतिप्रकरणवृत्ति [ मलयगिरिकृता] ® सं० १२५८ ® [ पाटण, संघवीपाडा भं०] 25
संवत् १२५८ वर्षे पौष वदि ५ रवावद्येह श्रीमदणहिलपाटके [ समस्त राजा-] वलीविराजित महाराजाधिराज श्रीभीमदेवराज्ये पडशीतकवृत्तिः । मलयचंद्र (?) विरचिता ॥ ग्रंथाग्रं
२०००॥ छ॥ ६११६. पंचांगीसूत्रं ® सं० १२५८ ७ [पाटण, खेतरवसहीपाटक भं०]
• संवत् १२५८ वर्षे माघ शुदि १५ बुधे पचांगीसूत्रं भ० श्रीकल्याणरत्नसूरियोग्यं । 30
१५ जे.पु.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/2bacaf89d00acac7c2c0efc9533c2a92e83772f4fceb053f7470023c07323f89.jpg)
Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218