Book Title: Jain Pustak Prashasti Sangraha 1
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 146
________________ बैनपुस्तकप्रशस्तिसङ्कह। ६७९. कल्पचूर्णि ® सं० १२१८ ® [पूना, राजकीय ग्रंथसंग्रह] कल्पचूर्णी समाप्ता ॥ छ ॥ ग्रंथ १६००० अंकतोऽपि ॥ छ । संवत् १२१८ वर्षे द्वि० आषाढ शुदि ५ गुरावयेह श्रीमदणहिलपाटके समस्तराजावलीविराजित समलंकृत महाराजाधिराज परमेश्वर परमभट्टारक उमापतिवरलब्धप्रसाद महाहवसंग्रामनिवूढप्रतिज्ञाप्रौढ निजभुजरणांगणविनिर्जितशाकंभरीभूपाल श्रीमत्कुमारपालदेव कल्याणविजयराज्ये तत्पादपद्मोपजीविमहामात्य श्रीयशोधवले 5 श्रीश्रीकरणादौ समस्तमुद्राव्यापारान् परिपंथयति सतीत्येवं काले प्रवर्द्धमाने ॥ गंभूता चतुश्चत्वारिंशच्छतपथके देवश्री भोपलेश्वर शासनारूढभुज्यमान राजश्रीवैजलदेवेन पट्टितचाहरपल्लियामे तद्वास्तव्यश्रे......... साउकउ व्यव० शोभनदेवेन कल्पचूर्णिपुस्तकं पुस्तकसत्कद्रव्यं वृद्धि नीत्वा तेनैव श्रीमजिनभद्राचार्याणामर्थे लेखक सोहडपार्शल्लिखापितेति ॥ ॥ यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ 10 सुरसरि सुरगिरि सुरतरु सुरनाहो जाव सुरालया इंति । विउसेहि पदिजंतं ताव इमं पुत्थयं होउ ॥ ६८०. ओघनियुक्ति-पिण्डनियुक्ति ® सं० १२१९ - [पाटण, सं० पा० भंडार] -पिंडनिञ्जत्ति समत्ता ॥ छ । संवत् १२१९ वर्षे श्रावण वदि ५ बुधे ॥ ठ० मुंधिगसुत पास देवेन पुस्तिकेयं लिखितेति ॥ मंगलमस्तु ॥ ६८१. हैमव्याकरणलघुवृत्ति ® सं० १२२१ ७ [पाटण, सं० पा० भंडार] 15 हैमव्याकरणलघुवृत्तिपंचमोऽध्यायः समाप्तः । संवत् १२२१ वर्षे माघवदि ६ बुधेऽद्येह आशा[पल्यां ?] श्रीविद्यामठे लघुवृत्तिपुस्तिका पंडि० वयरसीहेन लेषिता ॥ शुभं भवतु लेखक पाठकयोः । मंगलं महाश्रीः॥ ६८२. सप्ततिकाटीका [ मलयगिरिकृता] ® सं० १२२१ ® [पाटण, सं० पा० भंडार] संवत् १२२१ वर्षे चैत्र शुदि ४ बुधे । ग्रंथाग्र ३७८० ॥ ६८३. ज्ञाताधर्मकथा तथा रत्नचूडकथा ® सं० १२२१ ® [खंभात, शान्तिनाथ भंडार] -इति रत्नचूडकथा । ग्रं० ३०८० ॥ सम्वत् १२२१ ज्येष्ठ सुदि ९ शुक्रदिने अयेह श्रीमदणहिलपाटके महाराजाधिराज जिनशासनप्रभावक परमश्रावक श्रीकुमारपालदेवराज्ये श्रीचड्डावल्यां च श्रीकुमारपालदेवप्रसादास्पद श्रीधारावर्षनरेन्द्रराज्ये श्रीचक्रेश्वरसूरि श्रीपरमानंदसूरिप्रभूपदेशेन श्रीचड्डावल्लीपुरीवास्तव्य श्रे० पूना श्रावकेण आशाभद्र आशा पाहिणि छाहिणि 25 राजप्रमुख मानुषसमेतेन इदं ज्ञाताधर्मकथाङ्ग-रत्नचूडकथापुस्तकं लेखितमिति शिवमस्तु । श्रीचक्रे श्वरसूरिश्रीपरमानंदमूरि-श्रीयशःप्रभसूरीणाम् ॥ ६८४. त्रिविक्रमकृत-पञ्जिकोद्योत ® सं० १२२१ ® [पाटण, संघसत्क भांडागार] इति श्रीवर्द्धमानशिष्य श्रीत्रिविक्रमकृते पंजिकोद्योतेऽनुषङ्गपादः ॥ छ ॥ छ । संवत् १२२१ ज्येष्ठ वदि ३ सुक्रे लिखिता। 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218